SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अथ भी संघपट्टकः (२१४१) थोरमो परसाल इत्यादि स्थान तेना अवग्रहनो त्याग करीने रहेता जे मुनि तेमने ते प्रतिमानी श्राशातनानो संभव नथी ने माठे शास्त्रमां करूं बे जे. टीकाः अन्यथा जिनप्रतिमाध्यासिते गृहे वसतां भावकाणां जगवदाशातनाजयेन बहिरवस्थानप्रसंगात् ॥ किंच न संभवत्येव सर्वथा जगवत्यनक्तिः, न हि पितुर्भवने वसतां तत्त नयानां पितर्य क्तिर्नाम, प्रत्युत पितरं विहाय युतकसदने वसतां तेषां लोके महानयशः पटः प्रसरति अर्थः-जो एम न कहीए तो जिनप्रतिमा जेमां रही है एटले घर देरासर जेमां बे एवां घरने विषे रहेनार श्रावकने पण नः गवाननी श्राशातनाना जये करीने घर मुकीने घर बारणे रहेवानो प्रसंग प्राप्त थशे ए हेतु माटे वळी सर्वथा जगवानने विषे तेमने नक्ति नथी एम कहे पण संभवतु नथी पिताना घरमा रहेनार जै तेना ना पुत्र तेमने पिताने विषे जक्ति नथी एम कहेतुं संभवतुं नथी, उल पिताने मूकीने सासरामा रहेनारनो लोकमां मोटो अपयशरुपी मो पसरे वे एट्ले मोटो अपजश गवाय बे, टीका: - जगवंतस्तु सम्यग्ज्ञानदर्शनचारित्रदानेन संसार कांतार निस्तारकत्वात् यतीनां पितृज्योप्यभ्यधिकाः ॥ श्रतस्तेने दिष्टतया तेषामवश्यमादरणीया अतएव भगवतामपूर्वसमवसtural तत्र सन्निकृष्टानां श्रमणानामनागमने प्रायश्चितमा समेत्यादि
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy