________________
-18 अथ श्री संघष्ट्रक:
हांशुकमयत्वात् मुक्ताफलादिविधि नियुक्तत्वाच्च दीप्यमाना नछोचा वितानानि यत्र तत्तथा ॥ चंचंतो महाधनवसन विभूषण गरागप्रसाधितशरीरत्वाद् चाजिष्णवोजनौघाः श्रावकसमुदाया यत्र तत्तथा ॥ ततश्च गाय द् गंधर्वचतत् नृत्यत्पण्यरमणि चेत्यादि कर्मधारयः तस्मिन् ॥ एतानिहि भगवद्गुणगानादी नि प्रवराषि जिनगृहे तितुकानि व्यानां शुभाषोल्लासहेतुत्वाद्वालु निर्विधीयते ॥
( १३२ )
अर्थः- भगवाननी प्रतिमाना विलेपनने अर्थे मर्दन करो माटे उबल्यो जे सुगंध ते द्वारे करीने प्रसरती ने कस्तूरी ते जे जिनमं दिरने विषे, ने पट्टकूल वस्त्रमय वे माटे शोजता ने मोतीनी विचित्र रचनाए युक्त माटे देदीप्यमान ए प्रकारना बे चंदवा ते जे जिनमंदिरने विषे एवं ने मोटा मूलनां जारे एवां वस्त्र तथा भूषण तथा अंगराग तेथे करीने देदीप्यमान एवा बे श्रावकना समूह ते जे जिनमंदिरने विषे एवं, ए प्रकारनां सर्व जिनमंदिरनां विशेषण
न कर्मधारय समास करवो जिनमंदिरने विषे ए सर्व जगवाननां गुणगानादि श्रेष्ट ह्यां ते जिनघरने विषे जक्तिनां कारणिक बे माटे जव्य प्राणीने भावना उल्वासनां कारण बे माटे श्रद्धालु पुरुष करे बे.
टीका:--यडुक्तं ॥
पवरेहिं साहहिं पायंनावोवि जायएपवरो ॥
tय अन्नो जवनगो एएसि स्यालहयरो ||
अर्थः- जे माटे शास्त्रमां कयुं बे जे सारां कास्खे करीने जाव पण प्राये सारो थाय ते.