________________
(१६०)
अथ श्री संघपट्टकः
टीका :- खलु निश्चये जिनगृहे ऽर्हद्वनेऽईन्मतज्ञा जगवंदा गम निष्णाता यतयोनैव वसंति सततमवतिष्ठते ॥ तदागमे तन्निवासस्यात्यंतं निवारणात् ॥ संतो विवेकिनः ॥ कुतइत्यतद ॥ सती शोभनाऽकृत्रिमा नक्तिः शारीरसंचमा तिशय स्तस्य योग्य मुचितं तस्मिन् ॥ तिरेव यतस्तत्र कर्त्तुं युज्यत इतिनक्तियोग्यता मेव विशेषतो विशेषणद्वारेण दर्शयति
●
अर्थ:-अरिहंत मतना जाग एटले भगवाननां श्रगम तेना पारगामी एवा साधु निचे जिनघरमां निवास नहीज करे, एटले मां निरंतर नहीं रहे. साधुने जिनमंदिरमां निवास करवानुं शामां अत्यंत निवारण कयुं बे माटे संत जे विवेकी पुरुष ते त्यां नहीं रहे. शाहेतु माटे ? तो त्यां कहे बे जे, जिनमंदिर केवुं बे, तो सारी कपटरहित जे भक्ति तेने योग्य एटले नक्ति करवा घटित बे माटे नक्तिनुं योग्यपणुंज विशेषे करीने विशेषणद्वारे कही देखाने बे.
टीकाः - गायतः कलमंद्रादिस्वरेण ग्रामरागे गवद्गुणानेवोत्कीर्त्तयं तो गंधर्वाः प्रधानगायना यत्र तत्तथा ॥ नृत्यंती नाट्य शास्त्रोक्तक्रमेण करचरणाद्यंग विक्षेपं कुर्वती पणरमणी वारस्त्रीनर्त्तकी यत्र तत्तथा
अर्थ:- मधुर गंजीर एवा स्वरे करीने नाना प्रकारना रागरा गणये सहित गंधर्व एटले प्रधान गायक लोक ते जैं जिनमंदिरमां गान करे ठे एवं ने नाट्यशास्त्रमां का प्रमाणे हाथपंग आदि -