SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३८- सुरतवर्णने यथा... "सुरते सामजाभावाः, सीत्कारः कोरकाक्षता । माजीयं मधुरं शब्दः, रवोऽधरनखक्षतिः ॥" श्लोकेऽस्मिन् मैथुनवर्णनमुक्तमिति । ___३९- विरहवर्णने यथा"विरहे तापनिश्वास - चिन्ताग्निदेहदग्धता । शीतोपलेपनं सौख्यं, जागृतिः शिशिरोष्मता ॥" अत्र विरहवर्णनं प्रोक्तमिति । ४०- जलकेलिवणने यथा "जलकेलौ सरःक्षोभश्चऋहंसापसर्पणम् । - पद्मग्लानिः पयः क्षेपो, दृग्रागो भूषणच्युतिः ॥" श्लोकेऽस्मिन् जलकेलिवर्णनमुक्तमिति । ४१- पुष्यावचयवण ने यथा"पुष्यावचये पुष्पावचयः पुष्पार्पणाथिने दयिते । मानाद्य गात्रस्खलनेावक्रोक्तिसम्भ्राश्लेषाः ॥" अत्र पुष्यावचयवर्णनं प्रोक्तमिति । साहित्यरत्नमञ्जूषा-२५४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy