SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (२) 'पृथ्वी वृत्तं कथ्यते तल्लक्षणमाह "जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः।" यस्मिन् वृत्ते जगण-सगण-जगण-सगण-यगणाः लघुवर्णः गुरुवर्णश्च अष्टभिर्नवभिश्च विश्रामः, तत्र पृथ्वीनामवृत्तं भवति । तस्योदाहरणं यथावरं विभववन्ध्यता सुजनभावभाजां नृणा मसाधुचरितातिता न पुनरूजिता सम्पदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं , विपाकविरसा न तु श्वयथुसम्भवा स्थूलता ॥१॥ [इति श्रीसोमप्रभाचार्यविरचित-सूक्तिमुक्तावल्यां प्रोक्तमिदम् ।] जगणः सगणः जगणः सगणः यगणः ल, | पृथ्वी वृत्तम् वरं वि | भवव | ध्यतासु | जनभा वभाजां| नृ | णाम् isi 115 1 151 115 155 is साहित्यरत्नमञ्जूषा-६०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy