________________
श्रीकुमारविहारशतकम्
XXI
एतत्काव्यसंशोधनसंपादनेन मया यत्पुण्यमुपार्जितं तेन जगज्जीवानां हृदयेषु सततं जिनभक्तिर्वर्धतां यतः सैव मुक्तेर्दूतिरस्ति । मादृशमूर्खशिरोमणिरप्येतत्काव्यसंपादने समर्थोऽभवत् तद्मद्गुरुवर्याणां भवोदधितारक
वैराग्यदेशनादक्षाचार्यदेवेशश्रीमद्विजयहेमचंद्रसूरीश्वराणां कृपैव । मम विद्यागुरूणां पंन्यासकल्याणबोधिविजयानामुपकारोऽप्यविस्मरणीयः ।
येषां गृहस्थगुरूणां समीपेऽहमपठं तेऽप्यत्रावश्यं स्मरणीया एव । शासनसम्राट्नेमिसूरीश्वरसमुदायवर्ति-आचार्यप्रद्युम्नसूरयोऽप्यत्र स्मर्तव्या यैरेतद्ग्रन्थसंशोधनार्थं प्रेरणा कृता द्वे हस्तलिखितप्रती च प्रेषिते ।
अत्र संशोधने राजनगरस्थ-'डेहलाज्ञानभंडारस्य' हस्तलिखितप्रतिः राजनगरस्थ-पगथीयाज्ञानभंडारस्य' हस्तलिखितप्रतिश्च उपयुक्ते । टिप्पण्यां पाठभेदसूचने आद्यायाः 'A' इति संज्ञा दत्ताऽस्ति द्वितीयायाश्च 'B' इति संज्ञा दत्ताऽस्ति ।
छाद्यस्थ्येन मतिमांद्येन च या कापि क्षतिरेतत्संपादने स्यात्तत्कृते क्षमां याचे विदूषश्च तच्छोधनार्थं प्रार्थये । शिवमस्तु सर्वजगतः ।
- आचार्य हेमचंद्रसूरि-शिष्याणु
मुनिरत्नबोधिविजयः । ज्येष्ठ शुक्ल ११, विक्रम सं.२०५९,
वडोदरा (अल्कापूरी) मध्ये ।