________________
स्फटिकवर्णः, आत्मनो विशुद्धस्वरूपप्राप्तेः, तम्, चन्द्रबिम्बस्य धवलतमत्वेऽपि कलकितत्वात् पुन: स्फटिकशब्दस्योपन्यास: ।
नन्वात्मनो विशुद्धस्वरूपप्राप्तावात्मनि क: परिणाम: ? इत्याशङ्कामुपस्थाप्य तदुत्तरमाह ।
पुन: कीदृशम् ? खम् - खः = शान्त: → खः पुंलिङ्गे कृशे...ने (?) स्वर्गशून्यदराग्निषु कृपणे निश्चये शान्ते - [३२/३३] इत्येकाक्षरशब्दमालाडमात्यमाधवविहिता, शान्तिरेव तन्निर्वाणस्वरूपत्वात् तदुक्तम् → संति णिव्वाणमाहियं + त्ति [१-३-८०] सूत्रकृताङ्गे, तम् ।
कस्माच्च परमशान्त्युपलब्धि: ? इति प्रश्नस्योत्तरं व्याचिख्यासुराह ।
पुन: कीदृशम् ? ख्रनम् - खम् = शून्यम् → खमिन्द्रिये पुरे क्षेत्रे शून्ये - [१६९५] इति वाङ्मयार्णव: श्रीरामावतारशर्मरचितः, खम् = कर्म → खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि संवेदने देवलोके कर्मण्यपि नपुंसकम् * [२-१] इत्यभिधानरत्नमाला मेदिनीकरनिर्मिता, खं खं यस्य स खखः = शून्यकर्मा कर्मावलिरहित इत्यर्थ: दु:खरहितत्वात्, तम् ।।
ननु कर्मपङ्क्तिनिवृत्तावसुमतां किं स्थानम् ? मोक्ष एवात: जिनेशस्य मोक्षदायकत्वमाह ।
पुन: कीदृशम् ? खम् - खः = मुक्तिदायक: → खकारं जाह्नवीबीजं स्फटिकं ? (क:) पापनाशनं भोग-मोक्षप्रदं पुण्यं भुक्ति-मुक्तिप्रदायकम् . [१७] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, पूर्वं शान्तत्वेन स्वस्य मुक्तत्वमुक्तमत्र परान् मोचयतीत्याशय:, तम् ।
न च तीर्थेश: केवलं मुक्तिसुखमेव ददाति स्वर्गसुखस्यापि दायकत्वात् तदेवाह ।
पुन: कीदृशम् ? ख्रखम् - खः = स्वर्ग: → स्वर्गेऽपि ख उदाहृतः . [९] इत्येकाक्षरनाममाला वररुचिविरचिता, खम् = सुखम् → खमिन्द्रिये सुखे * [४५] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, स्यात् खस्य खं यस्मात् स खखः = स्वर्गसुखप्रदाता सर्वं रातुमीशत्वात्, तम् ।
अन्येषां सुरालयसुखानुभूति: स्वस्य च शिवसुखप्रतीतिरित्येवाह । [ख :] श्रीअजितनाथस्तुति: २५