SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ णा - Sणं णं णुणा - Sणीण णं णाणणणं णणः । ! णणा-Sणूं गुणा-Sणौण मर्हन्तं त्वं सदा भज ॥ ११ ॥ कुकुकुकुकुकु कु कुं - कुकुं कुकुं कुकुः कुकुः । कुकुं कुकुं कुकुं कुंकुं ! त्वमर्हन्तं भजस्व नः ! ॥ १२ ॥ गोगोगो-गोगो-गोगोगो गोगोगो-गोगोगो-गो-गोः । गोगोगो-गो-गोगोगो-गो रहन् सौख्यं दद्यान्माम् ||१३|| सम्मेताद्रौ श्रीराजेन्द्र गुरुप्रेरणयाकरोद् । राजपुण्यशिशू राज सुन्दरः स्तोत्रमर्हतः ||१४|| ॥ इति श्रीअर्हत्स्तोत्रम् ॥ ९४ अर्हत्स्तोत्रम्
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy