________________
मनोरमा
अथ ढकारेणार्हत्स्तुतिर्गीयते ।
ढढढो ढढेति ।
हे अर्हन् ! = हे जिनेन्द्र ! त्वं मयि = ममोपरि कृपां कुरु = करुणां कुरु इति क्रियाकारकान्वयः ।
अत्र 'कुरु' इति क्रियापदम्, कः कर्ता ? ' त्वम्', कां कर्मतापन्नाम् ? ‘कृपाम्’, कस्मिन् ? ‘मयि’, किं सम्बोधनम् ? ' अर्हन् !' 'ढैढढः, ढीढा - Sढः, ढः, अढढः, ढोढो-ढढ: ' कतुर्विशेषणान्यन्यानि सम्बोधनस्य विशेषणानि ।
कीदृश हे श्रीअर्हन् ! ? ढढ ! ढम् = वरम् ढं पयो वरम् ← [ ५४ ] इत्येकाक्षरनाममाला सौभरिप्रणीता, ढम् = ज्ञानम् ज्ञा (ने) तुर्यमुखेऽपि ढम् ← [७०] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, ढं ढं यस्य स ढढः = प्रशस्यज्ञान: लोकालोकालोकत्वात्, तस्य सम्बोधने ।
पुनः कीदृश ! ? अढढीढा - Sढढ ! |
अढढीढम् • ढः = रागः → ढः पिशाचे भये काले जडे गायकरागयोः ← [४१] इत्येकाक्षरकाण्डः कविराघवप्रणीतः, ढीः = वह्निः अग्निरित्यर्थः → ढीर्धूमो वह्निः ← [ ५३ ] इत्येकाक्षरनाममाला सौभरिरचिता, ढम् = पयः जलमित्यर्थः → ढं पयः ← [ ५४ ] इति पूर्वोक्तसौभरिवचनाद्, न ढ इत्यढ: अरागो द्वेष इत्यर्थस्तद्विरुद्धार्थिनञाश्रयणाद्, अढ एव ढीरित्यढढीस्तत्र तदुपशमने ढवद् य: स अढढीढम् = द्वेषदहनदकम् ।
अढढः • ढः = रागः ढः पिशाचे भये काले जडे गायकरागयोः ← [४१] इत्येकाक्षरकाण्डः कविराघवनिर्मितः, ढः = रोग: → ढः शब्दस्तु पिशाचे [ढः] अर्हत्स्तुति:
६५
-
-