SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ ढकारेणार्हत्स्तुतिर्गीयते । ढढढो ढढेति । हे अर्हन् ! = हे जिनेन्द्र ! त्वं मयि = ममोपरि कृपां कुरु = करुणां कुरु इति क्रियाकारकान्वयः । अत्र 'कुरु' इति क्रियापदम्, कः कर्ता ? ' त्वम्', कां कर्मतापन्नाम् ? ‘कृपाम्’, कस्मिन् ? ‘मयि’, किं सम्बोधनम् ? ' अर्हन् !' 'ढैढढः, ढीढा - Sढः, ढः, अढढः, ढोढो-ढढ: ' कतुर्विशेषणान्यन्यानि सम्बोधनस्य विशेषणानि । कीदृश हे श्रीअर्हन् ! ? ढढ ! ढम् = वरम् ढं पयो वरम् ← [ ५४ ] इत्येकाक्षरनाममाला सौभरिप्रणीता, ढम् = ज्ञानम् ज्ञा (ने) तुर्यमुखेऽपि ढम् ← [७०] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, ढं ढं यस्य स ढढः = प्रशस्यज्ञान: लोकालोकालोकत्वात्, तस्य सम्बोधने । पुनः कीदृश ! ? अढढीढा - Sढढ ! | अढढीढम् • ढः = रागः → ढः पिशाचे भये काले जडे गायकरागयोः ← [४१] इत्येकाक्षरकाण्डः कविराघवप्रणीतः, ढीः = वह्निः अग्निरित्यर्थः → ढीर्धूमो वह्निः ← [ ५३ ] इत्येकाक्षरनाममाला सौभरिरचिता, ढम् = पयः जलमित्यर्थः → ढं पयः ← [ ५४ ] इति पूर्वोक्तसौभरिवचनाद्, न ढ इत्यढ: अरागो द्वेष इत्यर्थस्तद्विरुद्धार्थिनञाश्रयणाद्, अढ एव ढीरित्यढढीस्तत्र तदुपशमने ढवद् य: स अढढीढम् = द्वेषदहनदकम् । अढढः • ढः = रागः ढः पिशाचे भये काले जडे गायकरागयोः ← [४१] इत्येकाक्षरकाण्डः कविराघवनिर्मितः, ढः = रोग: → ढः शब्दस्तु पिशाचे [ढः] अर्हत्स्तुति: ६५ - -
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy