________________
॥ नम: कलिकुण्डाय ॥
मनोरमा दीक्षाया अष्टमे वर्षे सद्भक्त्या संस्तवीम्यहम् । धरणेन्द्रसुरेणार्घ्यं कलिकुण्डजिनेश्वरम् ।। १ ।। क्रतुभुक्कलत्रवक्त्रकुमुदकौमुदीपतिम् । प्रणमामि शशिश्वेतं चन्द्रप्रभजिनेश्वरम् ।। २ ।। 'तपा'गच्छबृहद्व्योमप्रकाशनप्रभाकरम् । स्तवीमि गुरुराजेन्द्रसूरीशं विरतिप्रदम् ।। ३ ।। पूज्यानेकार्हतां पादपद्मपरागपावने । सम्मेतशिखरे तीर्थे गुरुप्रेरणया मया ।। ४ ।। मनोरमाभिधा वृत्ति: स्वोपज्ञाऽतिमनोरमा । भाद्रपदोज्ज्वलाष्टम्यामर्हत्स्तोत्रस्य तन्यते ।। ५ ।। युग्मम् ।।
मङ्गलाचरणम्
३