SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ षषं षषं षषं षं ष - षं ष षषषं षष ! | षषष षषषं षं ष ! नेमीनं नम वा मन ॥ २४ ॥ ससः सराः ससः सः स सः ससः सससः ससः । ससस सससः सः सः पार्श्वो दद्याच्शिवश्रियम् ॥ २५ ॥ TEE हहहं हं ह हं हं हं ह ! ह ! | हं हं हं हं हं ह वीरमुपास्स्व सर्वदा ॥ २६ ॥ स्तोत्रं न्विदं द्रुतमशेषजिनेश्वराणां राजेन्द्रसूरिसुगुरोः कृपयाऽर्हतां च । श्रीराजपुण्यविजयस्य गुरोर्विनेयः श्रीराजसुन्दरमुनिः कृतवान् सुभक्त्या ॥२७॥ ॥ इति श्रीजिनेन्द्रस्तोत्रम् || १८६ जिनेन्द्रस्तोत्रम्
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy