________________
षषं षषं षषं षं ष -
षं ष षषषं षष ! |
षषष षषषं षं ष !
नेमीनं नम वा मन ॥ २४ ॥
ससः सराः ससः सः स
सः ससः सससः ससः ।
ससस सससः सः सः
पार्श्वो दद्याच्शिवश्रियम् ॥ २५ ॥
TEE हहहं हं ह
हं हं हं ह ! ह ! |
हं हं हं हं हं ह
वीरमुपास्स्व सर्वदा ॥ २६ ॥
स्तोत्रं न्विदं द्रुतमशेषजिनेश्वराणां
राजेन्द्रसूरिसुगुरोः कृपयाऽर्हतां च ।
श्रीराजपुण्यविजयस्य गुरोर्विनेयः
श्रीराजसुन्दरमुनिः कृतवान् सुभक्त्या ॥२७॥
॥ इति श्रीजिनेन्द्रस्तोत्रम् ||
१८६
जिनेन्द्रस्तोत्रम्