________________
अन्वयः_ ँ ससः [सुखसदनम् ] सस: [ सनातनयौवन: ] सस: [शशिशुचि:] सः [श्रेष्ठ: ] सस: [सम्यग्ज्ञानदायक: ] सस: [ समयावबोधी] सस: [ सूर्यप्रभ: ] सः [सुरूपः] सस: [दुर्जनानामपि हितकारी ] ससस: [ क्रोधवृषसिंहः ] ससस: [ प्रद्युम्नपादपप्रभञ्जनः ] स: [ सत्यवान् ] स: [ समर्थ: ] पार्श्व: [श्रीपार्श्वनाथस्वामी] शिवश्रियम् [ मुक्तिलक्ष्मीम् ] दद्यात् [ रातु ] ।
१६०
जिनेन्द्रस्तोत्रम्