SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ महाराजकृतः, प एव प इति पपस्तस्य पो यस्मात् स पपपः = शास्त्रामृतपायक: शास्त्रीयपदार्थप्ररूपकत्वात् जिनेश्वरादेव शास्त्रस्योद्गमत्वात् । पुन: कीदृश: ? पपप: - प: = आति: पीडेत्यर्थः → पस्त्रिष्वातौ [४८] इति नानार्थरत्नमालेरुगपदण्डाधिनाथप्रणीता, प: = वह्निः → प: सूर्ये शोषणे वह्नौ - [८०] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, प: = अम्भ: जलमित्यर्थः → पोऽम्भ: 6 [३०] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनग्रथित:, प एव प इति पप: = पीडापावकः उभयोर्दाहकत्वादुपमोपमेयत्वम्, तत्र प इव य: स पपप: = पीडापावकपय: प्रशमपीयूषवर्षित्वाद् दु:खदूरीकर्तृत्वाच्च । पुन: कीदृश: ? प: = पावन: → (पकार: पवमाने स्यात् पावने) * [३०] इत्येकाक्षरनाममाला वररुचिविरचिता, परमपूतत्वात् । पुन: कीदृश: ? पः = शुभ: कल्याणकारीत्यर्थ: → प: पुमान् पवने शैले प्रकाशे कौस्तुभे क्षणे शुभे - [९५/९६] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, मङ्गलस्वरूपत्वात् । पुन: कीदृश: ? पपपप: - प: = पापी → प: पापी - [६९] इत्येकाक्षरनाममाला सौभरिरचिता, पम् = पय: जलमित्यर्थ: → पं प्रीणनमृणं पय: [७०] इत्येकाक्षरनाममाला सौभरिप्रणीता, प: = शोषणम् प: = सूर्यः → प: सूर्ये शोषणे - [८०] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, प एव पमिति पपम् तस्य पे = शोषणे प इव य: स पपपप: = पापिपय:शोषणसूर्यः, मिथ्यात्वपापप्रध्वंसकत्वात् पापिशब्देनात्र मिथ्यात्विन एव ज्ञेयास्तेषां मिथ्यात्वाज्ञानादिपापानां दूरीकर्तृत्वात्, पापिपय इत्यत्र पापिपापपय इत्याशयस्तस्य शोषकत्वात् पापिनां पापानां विच्छेदकत्वात्, एतेन जिनेशित्रा पापिनामुपर्यप्युपकारो व्यधायीति व्याख्यानाह । पुन: कीदृश: ? पप: प: = पापी → प: पापी - [६९] इति पूर्वोक्तैकाक्षरनाममालोक्तेः, पः = उपकार: → पुंलिङ्गे चोपकारे स्याद् वपने पर्वते क्षणे पकार: - [७९] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्रोक्ता, पेषु पो यस्य स पप: = पापिषूपकारकारक: परमकारुणिकत्वात् । पुनः कीदृश: ? प: = प्रौढ: → प: पातरि पय:पाने प्रौढे - [३१] इत्य [प:] श्रीवासुपूज्यस्वामिस्तुति: ८७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy