________________
[१७७
पांच अधिकार। सुप्रतिष्ठ, महासेन, सुग्रीव, दृढरथ, विष्णुराय, वसुपूज्य, कृतवर्मा, सिंहसेन, भानुराय, विश्वसेन, सूर्यप्रभ, सुदर्शन, कुंभराय, सुमित्रनाथ, विजयरथ, समुद्रविजय, अश्वसेन, सिद्धार्थ ये चौवीस अनुक्रमसे तीर्थंकरोंके पिताओंके नाम हैं ॥ १४०१४२ ॥श्रीमरुदेवी, विजयादेवी, सुसेनादेवी, सिद्धार्थादेवी, मंगलादेवी, सुसीमादेवी, पृथिवीदेवी सुलक्ष्मणादेवी, रामादेवी, सुनन्दादेवी, विमलादेवी, विजयादेवी, श्यामादेवी,सुकीर्तिदेवी, (सर्वयशादेवी), मुव्रतादेवी, ऐरादेवी, रमादेवी (श्रीमतीदेवी), सुमित्रादेवी, ब्राह्मीदेवी, पद्मावतीदेवी, विजयादेवी, शिवादेवी, वामादेवी, त्रिशलादेवी ये चौवीस तीर्थंकरोंकी माताओंके नाम हैं । ये सब अनुक्रमसे मोक्ष पधारेंगी ऐसा श्रीसर्वज्ञदेवने कहा है ॥ १४३-१४५ ॥ भरत, सगर, मघवा, सनत्कुमार, शांतिनाथ, कुंथुनाथ, अरनाथ, सुभूम, महापद्म, हरिषेण, जय, नाभिराजा जितामित्रो जितारिः संवरस्तथा । मेघाभो धरणस्वामीसुप्रतिष्ठो महाचमूः ॥ १४० ॥ सुग्रीवो दृढरथश्च विष्णुश्च वसुपूज्यकः । कृतवर्मा सिंहसेनो भानु ब विश्वसेनकः ॥१४१॥ सूर्यः सुदर्शनः कुंभः सुमित्रो विजयःक्रमात् । अधिनयोऽश्वसेनश्च सिद्धार्थो जिनपितृकाः ॥ १४२ ॥ मरुदेवी विजया च सेना सिद्धार्थमंगले । सुसीमा पृथिवी चापि सुलक्ष्मणाथ रामिका ॥१४३॥ सुनंदा विमला चेति जया श्यामा सुकीर्तिका । सुव्रतैरा रमा मित्रा ब्राह्मी पद्मावती तथा ॥ १४४ ॥ विजयाऽपि शिवा वामा त्रिशला निनमातरः । इमा निर्वाणगामिन्यः क्रमेण कोविदैर्मताः ॥ १४६ ॥ प्रथमो भरतश्चक्री सगरो मघवाभिधः । सनत्कुमारशांती च कुंथुररः सुभूमकः
१०