SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ૫૭ (३) प्रक्वणत्पादघर्घरः - (A) पादयोः बद्धाः इति पादबद्धाः (स.त.पु.) (B) पादबद्धाः घर्घराः इति पादघर्घराः । (म.प.लो.क.) (C) प्रक्वणन्तः पादघर्घराः यस्य सः इति प्रक्वणत्पादघर्घरः । (समा.ब.वी.) गत्वा च पितुरुत्सङ्गमधिरुह्यं विशुद्धधी । तंद्रजोहरणं लीलासरोजवदुपादर्दै ॥१२८॥ अन्वय :- विशुद्धधीः च गत्वा पितुः उत्सङ्गम् अधिरुह्य लीला सरोजवत् तद् रजोहरणम् उपाददे । समास :- (१) विशुद्धधीः - विशुद्धा धीः यस्य सः इति विशुद्धधीः । __ (समा. ब.वी.) (२) रजोहरणम् - पूर्ववत्, तद् रजोहरणम् । (३) लीलासरोजवत् - (A) सरसि जातम् इति सरोजम् । (उप.त.पु.) (B) लीलया गृहीतम् इति लीलागृहीतम्। (तृ.त.पु.) (C) लीलागृहीतं सरोजम् इति लीलासरोजम् । __ (म.प.लो.क.) (D) लीलासरोजम् इव इति लीलासरोजवत्। (तद्धित) वज्रेणं पाणिपद्माभ्याम्', रजोहरणमुद्धृतम् । विरराजं रोमगुच्छ, इवं प्रवचनश्रियः ॥१२९॥ अन्वय :- वज्रेण पाणिपद्माभ्याम् उद्धृतं रजोहरणं प्रवचनश्रियः रोमगुच्छः इव दिरराज।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy