SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ निष्पक्ष निन- स्तुति. न योगा न रोगा न चोद्वेगवेगाः, स्थितिर्नो गतिर्नो न मृत्युर्न जन्म । न पुण्यं न पापं न यस्याऽस्ति बन्धः, स एकः परमात्मा गतिर्मे जिनेन्द्रः द्वात्रिंशिका, (हरिभद्रसूरि ) लो० १७. ॥ ९ ॥ नेने योग, रोग, उद्वेगना आवेश, स्थिति, गति, मृत्यु, ४न्भ, पुष्य, पाय अने उगंध विगेरे अंध पशु नथी, ते को परमात्मा भारी गति ( शरगु ) छे. ८. तपः संयमः सूनृतं ब्रह्म शौचं मृदुत्वार्जवाऽकिञ्चनत्वानि मुक्तिः । क्षमैवं यदुक्तो जयत्येव धर्मः, स एकः परात्मा गतिर्मे जिनेन्द्रः ( ४१ ) ॥ १० ॥ द्वात्रिंशिका, (हरिभद्रसूरि ) लो०, १८. तय, संयम, सत्य, ब्रह्मचर्य, शौर्य, मृहुत्व, मानव, अपरिग्रह, भुक्ति ( निसेल ) अने ક્ષમા આ દૃશ પ્રકારના જેમણે કહેલેા ધ જયવત વતે છે, તે એક જ પરમાત્મા विनेश्वर भारी गति ( शरण ) छे. १०. यथास्थितं वस्तु दिशन्नधीश ! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गाण्युपपादयद्भयो नमः परेभ्यो नवपण्डितेभ्यः ॥ ११ ॥ अयोगव्यव० द्वात्रिं०, लो०५.
SR No.023178
Book TitleSubhashit Padya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages210
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy