________________
निष्पक्ष निन- स्तुति.
न योगा न रोगा न चोद्वेगवेगाः, स्थितिर्नो गतिर्नो न मृत्युर्न जन्म । न पुण्यं न पापं न यस्याऽस्ति बन्धः, स एकः परमात्मा गतिर्मे जिनेन्द्रः द्वात्रिंशिका, (हरिभद्रसूरि ) लो० १७.
॥ ९ ॥
नेने योग, रोग, उद्वेगना आवेश, स्थिति, गति, मृत्यु, ४न्भ, पुष्य, पाय अने उगंध विगेरे अंध पशु नथी, ते को परमात्मा भारी गति ( शरगु ) छे. ८.
तपः संयमः सूनृतं ब्रह्म शौचं मृदुत्वार्जवाऽकिञ्चनत्वानि मुक्तिः । क्षमैवं यदुक्तो जयत्येव धर्मः,
स एकः परात्मा गतिर्मे जिनेन्द्रः
( ४१ )
॥ १० ॥
द्वात्रिंशिका, (हरिभद्रसूरि ) लो०, १८.
तय, संयम, सत्य, ब्रह्मचर्य, शौर्य, मृहुत्व, मानव, अपरिग्रह, भुक्ति ( निसेल ) अने ક્ષમા આ દૃશ પ્રકારના જેમણે કહેલેા ધ જયવત વતે છે, તે એક જ પરમાત્મા विनेश्वर भारी गति ( शरण ) छे. १०.
यथास्थितं वस्तु दिशन्नधीश !
न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गाण्युपपादयद्भयो
नमः परेभ्यो नवपण्डितेभ्यः
॥ ११ ॥
अयोगव्यव० द्वात्रिं०, लो०५.