SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सुभाषित-५-२त्ना४२. .. ॥ २ ॥ विश्वातिगं यस्य निरुप्य रूपं, __ परेश्वराश्चण्डगुणं वहन्ते । न तेऽनुकुर्वन्ति तदर्थमेते, दुह्यन्ति तुभ्यं हि परं जिनेश ! ।। ॥३॥ स्वामिन् ! तथाप्याविलमेव नास्ति, रूपं त्वदीयं गुणवारिराशे।। क्षिपन्ति धूली हि रविं जडास्ते, ___स्वाक्ष्णोः पतेत् प्रत्युत सैव स्वामिन् ! ॥ ॥४॥ येनासहायेन सुदूरकाश्याः , ___ जैनेतरीयैश्च पिनद्धद्वारम् । उद्घाटितं ज्ञानबलैकमुष्ट्या, तं धर्मसूरि प्रणमामि भक्या ॥ तच्छिष्यकोविदगणेऽपि मान्यः, ऐतिह्यशास्त्रे विजयो जयन्तः। आब्वादिग्रन्थांश्च विनिर्ममे यः, प्रणौम्यहं तं विजयो विशालः ॥
SR No.023178
Book TitleSubhashit Padya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages210
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy