________________
सुभाषित-५-२त्ना४२. ..
॥ २ ॥ विश्वातिगं यस्य निरुप्य रूपं, __ परेश्वराश्चण्डगुणं वहन्ते । न तेऽनुकुर्वन्ति तदर्थमेते, दुह्यन्ति तुभ्यं हि परं जिनेश ! ।।
॥३॥ स्वामिन् ! तथाप्याविलमेव नास्ति,
रूपं त्वदीयं गुणवारिराशे।। क्षिपन्ति धूली हि रविं जडास्ते, ___स्वाक्ष्णोः पतेत् प्रत्युत सैव स्वामिन् ! ॥
॥४॥ येनासहायेन सुदूरकाश्याः , ___ जैनेतरीयैश्च पिनद्धद्वारम् । उद्घाटितं ज्ञानबलैकमुष्ट्या,
तं धर्मसूरि प्रणमामि भक्या ॥
तच्छिष्यकोविदगणेऽपि मान्यः,
ऐतिह्यशास्त्रे विजयो जयन्तः। आब्वादिग्रन्थांश्च विनिर्ममे यः, प्रणौम्यहं तं विजयो विशालः ॥