SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ जगन्ति भिन्दन्तु सृजन्तु वा पुन- ४५ ८७ जयति विनिर्जितरागः जय त्रिभुवनाधीश ! ८२ जले वा ज्वलने वाऽपि ११० जितसंमोहः सर्वज्ञः ६४; ७८ जिनभवनं जिनबिम्बं १०९ जिनशासनं विजयते २७ १०५ ७६ ७७ जिनस्य पूजनं हन्ति जिने भक्तिर्जिने भक्तिः जीवाजीवादितत्त्वो- १११ जुगुप्साऽभयाज्ञाननिद्राङ- ३८ जैनधर्माद् विनिर्मुक्तः जो पूएइ तिसज्झ १०७ ज्ञाता तात ! त्वमेवैक- ५१ ज्ञानदर्शनशीलानि ११५ तडिल्लोलंतृष्णाप्रचय निपुणं २८ तत्राऽदाबागतोऽल्पर्द्धिः २१ तपःसंयमः सूनृतं ब्रह्म शौचं ४१ तमः स्पृशामप्रतिभासभाज ४८ तव चेतसि वर्तेऽहं ११४ तव प्रेप्योऽस्मि दासोऽस्मि ५५ १७४ १०२ तव स्तवननिध्यानतुभ्यं नमस्त्रिभुवनार्तिहराय ६८ ८ तुम्बुरुः कुसुमश्चापि ते जयन्ति जिना येषां ७५ तेषां च देहोऽद्भुतरूपगन्धः १३ त्यक्तस्वार्थः परहितरतः ३७ त्रिभुवनाभयदानविधायिने ८१ त्रैलोक्यं युगपत्कराम्बुज- ६२ २१ त्वत्पद्ययमायातः त्वं ब्रह्मा शङ्करस्त्वं ७७ त्वां त्वत्फलसंभूतान् ११३ त्वां प्रपद्यामहे नाथं ११२ त्वामव्ययं विभुमचिन्त्य - ६७ त्वामामनन्ति मुनयः परमं ६६ त्वां योगिनो जिन ! सदा ६८ णमो केवलित्थं १७ दग्धोऽग्निना क्रोधमयेन ५३ दत्तं न दानं परिशीलितं च ५२ दयादानधर्मादिवीरेषु ३५ ९७ दर्शनं देव ! देवस्य दर्शनाद् दुरितध्वंसी दर्शनेन जिनेन्द्राणां १०२ ९७
SR No.023178
Book TitleSubhashit Padya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages210
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy