SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ६४ ३४७ विलिख्य रसनां जिला- १०२७ | विषयेभ्यो पिरतानाम् ३२० विलेपनार्थमासक्तः ४९८ विषयोरगदष्टस्य २१८ विविक्तवर्णाभरणा सुखश्रुतिः विषस्य विषयाणां च १०५ १२०२ / विस्मृत्य भेदभावान् स्वान् विवेकतिपयक्षैः ३९० ११४७ विवेकवनसारिणीम् ४३८ विहाय कामान् यः सर्वान् २३७ विवेकविकलः शिशुः वीतरागं यतो ध्यायन् ५०० विवेकः परमो धर्मः ११८८ वीतरागो जिनो देवः ५.८ विवेकः संयमो ज्ञानम् १३६ वृक्षं क्षीणफलं त्यजन्ति ११९१ विशुद्धपरिणामेन २७ वृक्षांश्छित्वा पशुन् हत्वा ४७ विशुद्धादेव संकल्पात् ४४२ वृक्षाप्रवासी न च पक्षिजातिः विश्वच्छायाविधायी ૧૩૭૭ विश्वजन्तुषु यदि क्षणमेकम् वृक्षाप्रवासी न व पक्षिराजः ૧૧૨૮ ૧૩૭૬ विश्वस्तानपि वञ्चयत्यनुदिनम् वृद्धास्तृष्णाजलापूर्णः ३५६ वृद्धौ च मातापितरौ ८७५ वस्ता मुग्धधालाका २८ | वृन्ताकं श्वेतवृन्ताकम् ૧૨૭ विश्वामित्र-पराशरप्रभृतयः ८५ | वृन्ताकान् राजमाषांश्च १०६४ विश्वासायतनं विपत्तिवलनम५६ वृष्टिशीतातपक्षाभ- ११९७ विश्वाः कला: परिचिता यदि वेत्रासनसमोऽधस्तात् ४७५ ૧૧૯૦ वेदा यक्षाश्च शास्त्राणि ૩૧૫ विश्वोपकारि धनम् वेदेनापि तथा नेव ८४८ विषभारसहस्रेण वेश्यासङ्गाश्च सौष १०१४ विषयप्रतिभासम् वेश्याऽसौ मदनज्वाला १०१३ विषयसुखनिरभिलाषः ५७५ वैद्यराज नमस्तुभ्यम् ८६६ विषयामिषलोलुब्धाः १०८८ / वैद्या वदन्ति कफपित्तमरुद्विषयेन्द्रियबुद्धीनाम् ७७५ , विकारम् १३१८ २७० ४०१ ૨૫ ૩
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy