SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ नवास्ति राजराजस्य ५४२ | पञ्चविशतितत्त्वीयम् ७८३ नैवाहुतिन च स्नानम् १६२ | पञ्चाधिकाविंशतिरस्तदोवैः १६५ नो क्षत्रशब्दस्यार्थ त्वम् १४४९ | पञ्चास्रवाद्विरमणम् १८४ नोचैर्हसेत् सशब्दं च १३८४ पश्चेन्द्रियाणि त्रिविधं बलं च २७ नोदकविनगात्रोऽपि ७९४ | पश्चेन्द्रियाणि शब्दाद्या: ७७२ नोदकमपि पातव्यम् ૧૬ ૨ पञ्चैतानि पवित्राणि ५९६ नो दुष्कर्मप्रयास: पठकः पाठकश्चैव ४८3 नोपकारं विना प्रीतिः ૧ ૧૫૪ पण्डितोऽसौ विनीतोऽसौ ४०२ नोपेक्षितव्या विद्वद्भिः ९३२ पण्डितः सह साङ्गत्यम् ११४२ नो भूयाज्ज्वलनविना ४३१ | पतङ्गभृङ्गमीनेभसारंगाः १५. नो मृत्तिका नैव जलम् ३२ पतन्ति दशना यस्य १२७४ नोवंजानुश्चिरं तिष्ठेत् १०२३ पतिकार्यरता नित्यम् २००५ नोर्व तिर्यग् न दुरं वा १२४८ पतितं विस्मृतं नष्ट १८ नोर्व न तिर्यग् दूरं वा ७०८ पतितैश्च कयां नेच्छे दासनम् ११४४ नो शीलं प्रतिपालयन्ति ४२३ पतिरेव गुरुः स्त्रोणाम् ५२१ न्यायसम्पन्नविभवः पतिर्भार्यारो धर्मः ५५3 न्यायागतेन द्रव्येण ४०५ पानी प्रेमवती सुतः ७४८ न्यायेन दण्डनं राज्ञः पत्रं नैव यदा करीविटपे 13१५ न्यायोपार्जितवित्तेन १२७८ | पदन्यासी गेहात् १००४ पक्वं वा यदि वाऽपक्यम् ५६० पदे पदेऽधिगम्यन्ते ८८६ पक्षं सम्वलनः प्रत्या- २१० | पदे पदे सन्ति भरा रणोरकटा: पक्षपातो न मे वीरे 31७ पक्षपाती भवेद् यस्य १३६१ पद्मपत्रसमा जिहा पङ्गु-कुष्ठि-कुणित्यादि- 33 पद्मासनसमासीनः १४४५ पडगु मूकं च कुब्जं च १००४ पयोदपटलस्थेन ૧૫૮ पञ्चपर्वी तथा पक्षे १८४ पयोद हे वारि ददासि १३२८ पचभूतात्मकं वस्तु ७८७ / पयोयुतं शर्करया कटूयते ३७४ ૧૩ ૩૫ १२५७
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy