________________
नावं चरति यः स्वप्ने १२८४ | निदाघे दाहातः प्रचुरतरतृष्णानाशाम्बरत्वे न सिताम्बरत्वे ७९
૧૩૦૯ नासक्तया सेवनीया हि १०१८ | निद्रान्ते परमेष्ठिसंस्मृतिरथी नास्तिकः पिशुनश्चैव ८९७
८८८ नास्ति कामसमा व्याधिः २१५ निद्रा मूलमनर्थानाम् १३७० नास्तिक्यं वेदधौ ११५० निद्राऽऽहारा रतं भीतिः ११८० नास्ति जात्या रिपु म ८33 निन्दन्तु नीतिनिपुणाः ८४६ नास्ति ज्ञानसमा दीप: १८४ | निन्दायोग्यजनः सार्धम् ८१५ नास्ति नित्यो न कता च ३७७
निन्दास्तुतिसम धीरम ५३३ नास्ति भार्यासमो बम्धुः ९८५ निपतन्त उत्पतन्तः ૬૫૦ नास्ति मेघसमं तोयम १९६ | निपानमिव मण्डका: १३० नास्ति विद्यासमं चक्षुः १३९८ | निमित्तमुद्दिश्य हि यः ५९ नास्ति वेदात् परं शास्त्रम् ४०७ निरक्षरे वीक्ष्य महाधनत्यम् - नास्ति श्रद्धासमं पुण्यम् १३२८
१२०५ नास्ति सत्यात् परा धर्मः ५४ निरर्थिकां न कुर्वीत ४ नारत्यसद्भापितं यस्य ५०७ निरवंद्य वदेद्वाक्यम् १०६८ नास्त्यहिंसापरं पुण्यम् १२ निरस्तभूषोऽपि यथा विभाति नात्याराग्यसमं मित्रम् १९८६
१८८ नाहं नारका नाम १११
निरातको निराकाक्षः ५०६ नाहं स्वर्गफलोपभोगतृषितः ४८ निरालम्बा निराधाराः ४७७ निगादेवथ तिर्यक्षु १३ | निरालोकं जगत्सर्वम् निजप्रजा.बालकभाषकालात्८७४ निरीहा निरहङ्काराः ५२७ निजभार्याया हरणे १२७८ निरुत्साहं निरानन्दम् ८७९ नित्यं स्नाता सुगन्धा च ८९८ | निर्गुणस्य शरीरस्य ૧૧૫૩ नित्य क्रोधात्तपो रक्षेत् २१५ नर्गुणेष्वपि सत्वेषु ८८८ नित्यमित्रसमा देहः ९२८ | निर्जगाम कथं तस्य ७८१ नित्यानित्यानि चत्वारि ७७८ | निर्जरणलोकविस्तार- ४५० नित्योद्यतस्य पुरुषस्य ११६७ | निर्जराकरणे बाह्यात् ४३३
६८३