SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ૨ ૩૧ मात्मानं स्नापयेन्नित्यम् ७११ | आदौ मजनचीरहारति. आत्मा नदी संयमतीयपूर्णा ७९२ लकम् १००२ मात्मानं तापयेनित्यम् १९| आदौ रागस्ततो द्वेषः ७१ आत्मानं धर्मकृत्यं च ૨૮૧ भादी रूपविनाशिनी १०५६ आत्मानमन्यमथ हन्ति आद्यन्ते पशवो देवाः ८५२ जहाति धमेम् आधारभस्मकौपीन- ७८० आत्मानमात्मना वेत्ति १७५ आधिव्याधिजरामृत्यु- ७३७ आत्मानं परितापयत्यनुकुलम २२६ आनन्दाय न कस्य मन्ममात्मानं भावयेन्नित्यम् २९ थकथा 13४५ आत्मानं मन्यते नैकः ७६१ आनन्दाभूणि रोमांचः १२ आत्मानो देहिनो भिन्नाः १८ आनृशंस्यमहिंसा च १४५५ आत्मायत्तमपि स्वान्तम् ३० । आनृशंस्यं परो धर्मः ८६८,१3८८ आत्मायत्ते गुणादाने ६१२ । आन्तमहत्तिकसम्यग्दर्शनम् ३४५ आरमा यद्विनियोजितः ३५१ आन्विक्षिकीत्रयीवार्ता- ८३४ आत्मा विष्णुः समस्तानाम् २८ आपत्काले तु सम्प्राप्ते १२३ मात्मा वै सुमहत्तीर्थम् ७२७ आपनाशाय विबुधैः ८२७ आत्माऽस्ति कर्मास्ति ३८७ आपरम मित्रं जानीयात् ?3८८ आत्मैव ह्यात्मनः साक्षी ६२१ आपदामापतन्तीनाम् ११३२ मात्मौपम्येन सर्वत्र दयां २३० आपद्गतं हससि किम् १२३० मात्मौपम्येन सर्वत्र समं ५३८ आपद्धयापादिता नैव ११४२ मादाननिक्षेपविधेविंधाने ७१० आपातमधुराः सर्वे १४२६ मादानस्य प्रदानस्य १११२ ९३ आपातमात्रमधुराः मादित्यचन्द्रहरि- १०५ मादित्यचन्द्रावनिलोऽ आपातरम्ये परिणामदु:खे .. नलश्च १२८५ आप्लावति नाम्भोधिः ४७१ मादित्यस्य गतागतरहरहः ७३६ आमगारससंपृक्तद्विदलादिषु १३२ आदित्यादिषु धारेषु १०३८ | आमगारससंपृकं द्विदलं १२६ मादेयः सुभगः सौम्यः २९ । आमरणान्ताः प्रणयाः ८१० मादौ न वा प्रणयिनाम् ११८१ | आयव्ययमनालोच्य १२२८
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy