SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ अतिथिभ्योऽशनावास- २०४ अदत्तं तु भयक्रोध- १४३४ अतिथिर्यस्य भग्नाशः २०६ अदत्तं धनं नादद्यात् ७२ अतिदानाबलिर्वद्धः १४११ अदत्तं नादत्ते कृतसुकृतकामः ९७ . अतिपरिचयादवज्ञा १२८८ अदत्तस्यानुपादानम् ५६८ अतिरोद्रः सदा क्रोधी ७०५ | अदत्तादाननिरतः । १४४० अतिसञ्चयलुब्धानाम् १२३६ अदत्तादानमाहात्म्यमहो । अतिहस्वेऽतिदाघेऽतिस्थूले१२६० अदत्तानामुपादानम् १४३७ अतुलसुखनिधानम् ४०२ अदेवे देवबुद्धिर्या ३७६ अतैजसानि पात्राणि तस्य ५५७ अदेशाकालयोश्चर्याम् ६१ अतेजसानि पात्राणि अदेशकाले यद् दानम् १८४४ भिक्षार्थम् ५५७ अद्भिर्गात्राणि शुध्यन्ति ७६५ अत्यन्तं कुरुतां रसायन अद्यश्वीनविनाशस्य ४२५ विधिम् १:४८ अद्विषः सर्वभूतानाम् २४१ अत्यन्तं यदि वल्लभम् ४०८ अद्वेष्टा सर्वभूतानाम् ५३० अत्यन्तविमुखे दैवे १३२१ अधमा धनमिच्छन्ति २५७ अत्यम्बुपानाद्विपमा अधर्म धर्ममिति या १२८४ सनाच्च १७० अधः क्षिपन्ति कृपणाः १२२४ अत्यम्बुपानान्न विपच्य- अधीते यरिकश्चित्तदापि ८९४ तेऽन्नम् १०५७ अधीत्य चतुरो वेदान् ८५८ अत्यार्यमतिदातारम् १२२ । अधीत्यनुष्ठानतपःशमाद्यान् २९५ अत्यासना विनाशाय ७१ अधीत्य वेदशास्त्राणि १२८८ अत्युग्रपुण्यपापानाम् अधोत्य शास्त्राणि भवन्ति अथवा जायमानस्य ८१ मूर्खाः ४८४ अथ पञ्चसमितिगुप्ति- १८3 अधीयानं श्रुतं तेन 3८८ अथाष्टावात्मगुणाः अधौतमुखहस्तांहिः १०४८ अथाऽहिंसा समा सत्यम् ५७८ | अध्यात्मवजितध्यानः ૬૯૨ अदण्ड्यान्दण्डयनराजा ८२७ | अध्यात्मविदा मूळम् ११० ७५४
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy