SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ । मुनि-आचार (७१) है भनिनां व्रत: अहिंसा सत्यमस्तेयं, ब्रह्मचर्य तपः शमः । क्षमा दया च संतोषो व्रतान्यस्य विशेषतः ॥१॥ यतिधर्मसंग्रह, अ० १६, श्लो० १२. યતિનાં વિશેષ કરીને આ વ્રત છે-અહિંસા, સત્ય, અચાર્ય, प्रायर्य, त५, शभ, क्षमा, ध्या भने संतोष. १. भुनिनो माया: मिक्षाटनं जपो ध्यानं, त्यागः कर्मफलस्य च । एष स्वधर्मो विख्यातो यतीनां मुक्तिमिच्छताम् ॥ २॥ अत्रिस्मृति, श्लो. २२३. ભિક્ષા માગવી, જપ કરે, ધ્યાન કરવું અને જે કાંઈ પોતે સત્કર્મ કરે તેના ફળને ત્યાગ કરે; આ સર્વ મુક્તિને ઈચ્છતા યતિઓને સ્વધર્મ કહે છે. ૨. भुनिने त्याज्य: रसायनक्रियावादी, ज्योतिष क्रयविक्रयम् । विविधानि च शिल्पानि, वर्जयेत् परदारवत् ॥३॥ मेधातिथिस्मृति, लो० १११.
SR No.023175
Book TitleSubhashit Padya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy