________________
। मुनि-आचार (७१) है
भनिनां व्रत:
अहिंसा सत्यमस्तेयं, ब्रह्मचर्य तपः शमः । क्षमा दया च संतोषो व्रतान्यस्य विशेषतः ॥१॥
यतिधर्मसंग्रह, अ० १६, श्लो० १२. યતિનાં વિશેષ કરીને આ વ્રત છે-અહિંસા, સત્ય, અચાર્ય, प्रायर्य, त५, शभ, क्षमा, ध्या भने संतोष. १. भुनिनो माया:
मिक्षाटनं जपो ध्यानं, त्यागः कर्मफलस्य च । एष स्वधर्मो विख्यातो यतीनां मुक्तिमिच्छताम् ॥ २॥
अत्रिस्मृति, श्लो. २२३. ભિક્ષા માગવી, જપ કરે, ધ્યાન કરવું અને જે કાંઈ પોતે સત્કર્મ કરે તેના ફળને ત્યાગ કરે; આ સર્વ મુક્તિને ઈચ્છતા યતિઓને સ્વધર્મ કહે છે. ૨. भुनिने त्याज्य:
रसायनक्रियावादी, ज्योतिष क्रयविक्रयम् । विविधानि च शिल्पानि, वर्जयेत् परदारवत् ॥३॥
मेधातिथिस्मृति, लो० १११.