________________
( १३८ )
न जानाति परं स्वं वा, मद्याच्चलितचेतनः । स्वामीयति वराक:स्वं, स्वामिनं किङ्करीयति ॥ १९ ॥ योगशा. पृ. १५८ श्लो. १० ( प्र. स. )
भध.
મદ્યથી બેભાન બનેલેા પુરૂષ પેાતાને કે બીજાને જાણી શકતા नथी; भेटसु नहि पशु रांड जीयारो पोताने (सहुनो) भाती भानी से छे भने (पोताना) भासी ने गुसाभ३५ बेणे छे. १७.
हसति नृत्यति गायति वल्गति, भ्रमति धावति मूर्छति शोचते । पतति रोदिति जल्पति गद्गदं, धमति ताम्यति मद्यमदातुरः ||२०||
सुभाषितरत्नसंदोह श्लो. ४९९
મદિરામાં ચકચૂર થયેલા
भाणुस इसे छे, नाये छे, ગાય छे, हुआ भारे छे, लभे छे, छोडे छे, भूर्छाभां पडे छे, शो भग्न थाय छे, पछाउ जाय छे, रोवे छे, गणगणेो थाने म વાદ કરે છે, અને ટૂંકા મારે છે ( મતલબ કે એક ગાંડાના नेवी दिया। पुरे छे. ) २०.
मद्यमत्तो न जानाति, स्वजनान्यजनानि च ।
न शत्रुं नैव मित्रं च न कलत्रं न मातरम् ॥ २१ ॥
દારૂડીયેા માણસ પેાતાના કે પારકા માણસને પીછાનતા નથી, પેાતાના મિત્ર કે શત્રુને પણ ઓળખી શકતા નથી તેમજ પેાતાની પત્નીને કે માતાને પણ જાણતા નથી. ૨૧.
असुभृतां वधमाचरति क्षणाद्व-दति वाक्यमसह्यमसूनृतम् । परकलत्रधनान्यपि वांछति, न कुरुते किमु मद्यमदाकुलः १ ॥ २२॥ सुभाषितरत्नसंदोह लो. ५०२