________________
द्वितीय प्रकाशः भने, औषधना संग्रहे करी व्याधिने, अने नानाप्रकारना मं. अप्रयोगे करी विषनेवारी शकायछे. इत्यादि शास्त्रकथितसयतुं औषध छे. पण एक दुर्जनमूर्खमाणसनु औषध नथी. . अर्थात् पूर्वोक्तअग्निप्रमुखनिवारवाने यथायोग्यसर्वउपायछे. पण दुर्जनमूर्खमाणसनी मूर्खताने दूरकरवाने पाये कोइ तेवो उपाय नथी.
यदाहश्रीराजर्षिभर्तृहरिः "शक्योवारयितुंजलेनहुतभुकछत्रेणसूर्यातपोनागेन्दोनिशिताङ्कुशेनसमदोदण्डेनगोगर्द्धभौ ॥ व्याधिर्मेषजसंग्रहैश्वविविधैर्मत्रप्रयोगैर्विषंसर्वस्यौषधमस्तिशास्त्रविहितमूर्खस्यनास्त्यौषधम् ॥ १॥” इत्यलम्. ६७ प्रश्न-श्रीजिनप्रतिमाने विषे आचार्य वासक्षेपकरे ? उत्तर-हा, प्रतिष्टासमये करे.
"गन्धाँश्चचूर्णवासाँश्चचक्रेचिक्षेपचक्रभृत् ॥ प्रतिमायामिवाचार्य प्रतिष्टासमयेस्वयम्॥१॥"
इतिश्रीहेमचन्द्राचार्यकृतश्रीत्रिषष्टिशलाकापुरुषचरित्रोक्त
त्वात्तथैवप्रतिष्टाकल्पादावुक्तत्वाच्चेति. ६८ प्रश्न-दीक्षादिअवसरे वासक्षेपनाखवानो रीवाज क्याथी सरु
थयो हशे ? .