________________
( ६४ ) श्रीपश्नोत्तरमदीपे. उत्तर--नभांगे, पण मुखचुंबनकरतां भांगे. माटे चतुर्विधाहार
प्रत्याख्यानकरनार पुरुषे उपयोग राखवो, आ अधिकार
श्राद्धविधिग्रन्थनी विधिकौमुदीनामनी टीकामां छे. ५८ प्रश्न-मुक्ताफल सचित्तछे के अचित्तछे ? उत्तर--उत्पत्तिस्थानमा सचित्तछे अने त्यांथी नीकल्यापछी विधे
लां अथवा न विधेलां मुक्ताफल अचित्तछे. शाथीके श्रीअनुयोगद्वारसूत्रमा अचित्तपरिग्रहमां गणावेलछे.
यदुक्तंश्रीहीरप्रश्ने. “तथामौक्तानिसचित्तान्यचित्तानिवाकुत्रकथितानिसन्तीति । अत्रमौक्तिकानिविद्धान्यविद्धानिवाचित्तानिज्ञेयानियतःश्रीअनुयोगद्दारसूत्रेमौक्तिकरत्नादीन्यचित्तपरिग्रहमध्येकथितानिसन्तीति" ५९ प्रश्न-मुक्ताफलनी उत्पत्ति क्यां थती हशे ? उत्तर--समुद्रनी छीपमा, हस्तिनामस्तकदन्तमां इत्यादि घणेठेकाणे
मोतिनी उत्पत्ति कही छे.
यतः
" हस्तिमस्तकदन्तौतुदंष्ट्राशुनवराहयोः॥ मेघोभुजङ्गमोवेणुमत्स्योमौक्तिकयोनयः॥१॥"
- इति वचनात् ॥ ६० प्रश्न-उतावळथी चालनार घोडाना पेटमा “खबरक खबरक"
शब्द थायछे. तेशुं पाणीनो शब्द हशे ?