SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ( १८२) श्रीप्रश्नोत्तरमदीपे. हासप्ततिपुष्कराःचन्द्राश्चखयोपिच ॥ एवंडात्रिंशमिन्दूनांशतंदिनकृतांतथा ॥ ३॥" ६५ प्रश्न-धातकीखण्डना तथा पुष्कराद्धना चारमेरु केवडाछे. उत्तर-जम्बूद्वीपना मेरुथी पंदरहजार योजननानाछे अर्थात् तेनाना चारमेरु ८५००० योजनना छे. यदुक्तंश्रीत्रिषष्टिशलाकापुरुषचरित्रे "चत्वारोमेखःक्षुद्राधातकीपुष्करार्द्धयोः ॥ योजनानांपञ्चदशसहस्त्र्यामेरुतोणवः ॥१॥" ६६ प्रश्न-पांच अनुत्तर विमान कइदिशाए जाणवां ? उत्तर-पूर्वदिशाए विजयविमान छे. दक्षिणदिशाए वैजयंतविमान छे. पश्चिमदिशाए जयंतविमानछे. उत्तरदिशाए अपराजितविमान छे. अने ए चार विमाननी मध्ये सर्वार्थसिद्ध विमान छे. तथाहिश्रीत्रिषष्टिशलाकापुरुषचरित्रे “विजयंवैजयन्तञ्चजयन्तञ्चापराजितम् ॥ प्राकक्रमेणविमानानिमध्येसर्वार्थसिद्धकम् ॥१॥" ६७ प्रश्न-श्रीजिनभवन, पौषधशाला, अने ज्ञानभंडार, वीगेरे कोणे कोणे कराव्यां ते विषे थोडो अधिकार कहो. उत्तर-१-पूर्वे श्रीभरतचक्रवर्ति वीगेरे महापुरुषोए श्रीसिद्धाचळ वीगेरे उत्तम तीर्थोपर घणा भव्य जिनमंदिरो कराव्यां छे. तेवो अधिकार श्रीशQजयमाहात्म्य वीगेरे जैनशास्त्रोमांछे. १.लघवः
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy