________________
( १८२) श्रीप्रश्नोत्तरमदीपे.
हासप्ततिपुष्कराःचन्द्राश्चखयोपिच ॥
एवंडात्रिंशमिन्दूनांशतंदिनकृतांतथा ॥ ३॥" ६५ प्रश्न-धातकीखण्डना तथा पुष्कराद्धना चारमेरु केवडाछे. उत्तर-जम्बूद्वीपना मेरुथी पंदरहजार योजननानाछे अर्थात् तेनाना
चारमेरु ८५००० योजनना छे.
यदुक्तंश्रीत्रिषष्टिशलाकापुरुषचरित्रे "चत्वारोमेखःक्षुद्राधातकीपुष्करार्द्धयोः ॥
योजनानांपञ्चदशसहस्त्र्यामेरुतोणवः ॥१॥" ६६ प्रश्न-पांच अनुत्तर विमान कइदिशाए जाणवां ? उत्तर-पूर्वदिशाए विजयविमान छे. दक्षिणदिशाए वैजयंतविमान
छे. पश्चिमदिशाए जयंतविमानछे. उत्तरदिशाए अपराजितविमान छे. अने ए चार विमाननी मध्ये सर्वार्थसिद्ध विमान छे.
तथाहिश्रीत्रिषष्टिशलाकापुरुषचरित्रे “विजयंवैजयन्तञ्चजयन्तञ्चापराजितम् ॥
प्राकक्रमेणविमानानिमध्येसर्वार्थसिद्धकम् ॥१॥" ६७ प्रश्न-श्रीजिनभवन, पौषधशाला, अने ज्ञानभंडार, वीगेरे कोणे
कोणे कराव्यां ते विषे थोडो अधिकार कहो. उत्तर-१-पूर्वे श्रीभरतचक्रवर्ति वीगेरे महापुरुषोए श्रीसिद्धाचळ
वीगेरे उत्तम तीर्थोपर घणा भव्य जिनमंदिरो कराव्यां छे. तेवो अधिकार श्रीशQजयमाहात्म्य वीगेरे जैनशास्त्रोमांछे. १.लघवः