SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पञ्चमःप्रकाशः यदुक्तंवृत्तरत्नाकरे “ सर्वगुर्मोमुखान्तलौयरावन्तगलौसतौ ॥ ग्मध्याद्यैौज्भौत्रिलोनोष्टौभवन्त्यत्रगणास्त्रिकाः॥१॥” म० य० इति स्थापना चेयम् -' धीश्रीश्री ' ' वरासा ' ' ( १७७ ) स० त० ज० भ० न 'वसुधा' ' सातेक ' ' कदाच '' किंवद ' ' नहस ' अने वृत्तरत्नाकरनी टीकामां तो अन्यकर्त्तृकएककाव्यवढे करी आठगणनाम तथा तेना देवता, फळ, अने स्वरूप मतावेलां छे. तद्यथा २३ र० कागुहा “मोभूमिस्त्रिगुरुः श्रियंदिशतियोवृद्धिंजलंचादिलो । रोभिर्मध्यलघुर्विनाशम निलोदेशाटनं सोन्त्यगः ॥ तोव्योमान्तलघुर्धनापहरणंजोर्कोरुजंमध्यगो । भश्चन्द्रोयशउज्ज्वलंमुख गुरुर्नोनाकआयु स्त्रिलः।।१।।” इति .
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy