________________
पञ्चमःप्रकाशः
यदुक्तंवृत्तरत्नाकरे
“ सर्वगुर्मोमुखान्तलौयरावन्तगलौसतौ ॥ ग्मध्याद्यैौज्भौत्रिलोनोष्टौभवन्त्यत्रगणास्त्रिकाः॥१॥”
म०
य०
इति स्थापना चेयम् -' धीश्रीश्री ' ' वरासा ' '
( १७७ )
स०
त०
ज०
भ०
न
'वसुधा' ' सातेक ' ' कदाच '' किंवद ' ' नहस ' अने वृत्तरत्नाकरनी टीकामां तो अन्यकर्त्तृकएककाव्यवढे करी आठगणनाम तथा तेना देवता, फळ,
अने स्वरूप
मतावेलां छे.
तद्यथा
२३
र०
कागुहा
“मोभूमिस्त्रिगुरुः श्रियंदिशतियोवृद्धिंजलंचादिलो । रोभिर्मध्यलघुर्विनाशम निलोदेशाटनं सोन्त्यगः ॥ तोव्योमान्तलघुर्धनापहरणंजोर्कोरुजंमध्यगो । भश्चन्द्रोयशउज्ज्वलंमुख गुरुर्नोनाकआयु स्त्रिलः।।१।।”
इति .