________________
( १७४ )
५२ प्रश्न - एकसमयमों वे क्रियाडोय ?
उत्तर - एकसमयमां वे उपयोगनहोय, क्रियातोघणीपणहोय दृष्टान्ततरीके कोइनकी भ्रमणादिनृत्यने करतीथकी एकसमयम पणहस्तपादादिगतविचित्रक्रियाकरतीदेखायछे, वळी सर्वे वस्तुओनो पण प्रत्येके एक समयमां उत्पादव्यय थायछे मजवळीक समयमां संघातपरिसाटपणथाय छे,
""
श्रीप्रश्नोत्तर प्रदीपे.
यदाहभाष्यकृत्
समएदोउवयोगानहोज्जकिरियाणकोदोसो'
""
इत्यलविस्तरेण
५३ प्रश्न - रजोहरणशब्दनोशो अर्थछे ?
उत्तर - जीवोनीबाह्यरज अने अभ्यन्तररजनेहरेछे तेकारणेकारीने
रजोहरण कहेवायछे.
09
यदुक्तंपञ्चवस्तुके
हर जीवाणंबइझं अभ्यंतरंचजंतेणरयहरणंति
पवुचइ
"5
तट्टीका
बध्यमानकर्म्मरूपंहरत्यपनयतियस्मात्तेनकारणेनरनोहरण
मितिप्रोच्यते "
५४ प्रश्न -कोने मीने सप्प विषरहित थाय छे ?
"रजोजीवानांबाह्यं पृथिवीरजःप्रभृतिकमभ्यन्तरथ
उत्तर- एमसंभळाय छे के वेतसने पामीने सप्प विषविनाना
वइजायले.