________________
पञ्चमःप्रकाश (११) वळी कोइ ठेकाणे छ प्रकारे रोग थायछे एम पण लखेलुं छे.
यतः “ अत्यम्बुपानादिषमासनाचदिवाशयाज्जागरणावरात्रौ ॥ संधारणान्मूत्रपुरीषयोश्वषभिःप्रकारैःप्रभवन्तिरोगाः॥१॥"
आ काव्यनो भाव उक्तश्रीठाणंगसूत्रना पाठसाथे पाए मळतो छ फक्त विशेष एटलो छे के घ[पाणोपीवाथी पण रोग उत्पन्न थायछे. वळी श्रीराजर्षिभर्तृहरीजीपणकहेछे के " भोगेरोगभयं" इत्यादि एमजाणी पञ्चइद्रियोना कामभोगमां भव्यजीवो जो नहीं लपटाय तो घणुं करी रोगना अभावे आ शरीरवडे श्रीजैनधर्मने सुखे साधी शकशे कांछे के सघळाधर्मसाधनमा मुख्यसाधन आशरीर
छे. इत्यादि. ३१ प्रश्न-उत्तमवैद्य केवा लक्षणवाळो होय ? उत्तर-“कालज्ञानविदांवरोमधुरखाक्शान्तःशुचिःशास्त्रवित्।
धीरोधर्मपरोनिदानचतुरोरोगप्रयोगेपटुः॥ सन्तुष्टःसदयोपमृत्युभयहृन्मृत्युक्षणज्ञोगुणी । संमूढःप्रतिकारकर्मणिनयोवन्द्यःसवैद्योत्तमः॥१॥
आयुर्वेदकृताभ्यासःसर्वज्ञःप्रियदर्शनः॥ • आयशील प्रसन्नात्मावैद्यएषोभिधीयते ॥२॥"
२१