________________
श्रीम श्रोत्तरपदीपे.
छे, अने अंधकारयुक्तवडे करी रात्रिसमानपणाना कारणथी " तमा" एवं अधोदिशानुं नामछे,
यदुक्तंश्रीभगवतीटीकायांस्थानाङ्गटीकायाञ्च “विमलेतिवितिभिरत्वादूर्ध्वदिशोनामधेयस्तमेत्यंधकारयुक्तत्वेनरात्रितुल्यत्वादधोदिशश्चेति
अर्थात् " चारदिशाविमळातमारे " एटले छ दिशा, एम जाणबुं.
१४ प्रश्न - पौषघमध्ये भोजनकराय एवा अक्षरो क्यांइछे ? उत्तर-हा, श्रीजिनवल्लभसूरिकृतपौषधप्रकरणमां, श्राद्धप्रतिक्रमणनी चूर्णिमां अने श्रीपंचाशकनी चूर्णिमांछे. वळीवारव्रतनी पुजामां- पण " एकासणकांरे श्रीसिद्धांतमे " इत्यादि एम घणेठेकाणे तेवा अक्षरो छे.
१५ प्रश्न - आयंवीलमां हलदर कल्पे के केम ?
उत्तर - नकल्पे, एम श्रीलघुप्रवचनसारोद्धारमां कहुं छे.
तत्पाठोयथा
'हलिद्दप्पभइअकप्पं " इति
१६ प्रश्न - शंबुकावर्त्तफोड़वां नहीं त्यां " शंबूकावर्त्त " शब्दे भुं समजवूं ?
( १५४ )
66
""
"
उत्तर-भ्रमरगृह समजनुं कारणके श्रीकल्पसामाचारीवृत्तिमां “शंबुकावर्त्त " शब्दे भ्रमरगृह कबुंछे.
१ आजिनवल्लभसूरि खरतरगच्छना न समजवा.