________________
।
( १३८) श्रीप्रश्नोत्तरप्रदीपे.
यदुक्तम्. " दशसूनासमश्चक्रीदशचक्रिसमोध्वजः ॥ दशध्वजसमावेश्यादशवेश्यासमोनृपः ॥१॥ राजप्रतिग्रहोघोरोमधुस्वादोविषोपमः॥ पुत्रमांसंवरंभुक्तंनतुराजप्रतिग्रहः ॥ २॥ राजसतिग्रहदग्धानांबाझगानायुधिष्ठिर ॥
दग्धाना मवबीजानांपुनर्जन्मनविद्यते ॥३॥” इति ३८ प्रश्न-अन्यदर्शनमां देवताओने प्रसन्न करवा आठ पुष्पोथी पूजा
कही छे ते आठ पुष्पो कयां जाणवां ? उत्तर-पहेलं पुष्प अहिंसा, बीजुं पुष्प पंचइन्द्रियनो निग्रह, त्रीजें
पुष्प सर्व प्राणिओपर दया, चोथं पुष्प विशेषे करीने क्षमा, पांचमु पुष्प ध्यान, छठं पुष्प तप, सातमुं पुष्पज्ञान, अने आठमुं पुष्प सत्य छे, एवी रीतना उक्त आठ पुष्पोवडे पू. जन करवाथी देवताओ प्रसन्न थाय छे.
यदुक्तम्. "अहिंसाप्रथमंपुष्पंपुष्पमिन्द्रियनिग्रहः॥ सर्वभूतदयापुष्पंक्षमापुष्पंविशेषतः॥१॥ ध्यानपुष्पंतपःपुष्पंज्ञानपुष्पंचसप्तमम् ॥ सत्यंचैवाष्टमंपुष्पंतेनतुष्पन्तिदेवताः ॥ २॥"