SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीप्रश्नोत्तर प्रदीपे. यदुक्तम् “यस्मिन्गृहेसदान्नार्थमूलकः पच्यतेजनैः ॥ श्मशानतुल्यंतद्देश्मपितृभिःपरिवर्जितम् ॥ १ ॥ मूलकेनसमंचान्नंयस्तुभुंक्तेनराधमः ॥ तस्यशुद्धिर्नविद्येतचान्द्रायणशतैरपि ॥ २ ॥ ( ११६ ) यस्तुवृन्ताककालिङ्गमूलकालाबुभक्षकः ॥ अन्तकालेसमूढात्मानस्मरिष्यतिमांप्रिये ॥ ३ ॥ भुक्तंहालाहलंतेनकृतञ्चाभक्ष्यभक्षणम् ॥ तेनक्रव्यादनंयेनकृतंमूलकभक्षणम् ॥ ४ ॥ नीली क्षेत्रंवपेद्यस्तुमूलकंयस्तुभक्षयेत् ॥ नतस्यनरकोत्तारोयावच्चन्द्रदिवाकरौ ॥ ५ ॥ " तथा प्रभासपुराणमां पण उक्तवस्तुखावानी नीचे लख्या मुजब मना करीछे श्रीविष्णु भगवान् युधिष्ठिरना प्रत्ये कहेछे के हेयुधिष्ठिर पुत्रनुं मांस खावुं सारं, पण कंदमूलनुं भक्षण करवुं ते सारूं नहीं शाथी के कंदमूलना भक्षणथी माणसो नरक प्रत्ये जायछे अने तेने वर्जवाथी स्वर्गने पामेछे, हेदेव में अजाणपणे कंदमूळनुं भक्षणकर्यु पण हवे ते संबंधी जे पाप मने लाग्यं ते हेगोविंद हेगोविंद एम तमारा कीर्त्तनथी जाओ इत्यादि कहेवाथी प्रभासपुराणमां पण कंदमूळ खावानी मनाकरीछे एम अत्रे प्रगट समजायछे. १ मांसभक्षणम्. २ गळीनुं क्षेत्र.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy