SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चतुर्थ:प्रकाशः (१२१ ). २७ प्रश्न-चौद विद्या गुण जाण कोने कहीए ? उत्तर-जे चौद विद्या जाणे ते चौद विद्या गुण जाण समजवो. अने ते चौद विद्या नीचे लख्या मुजब जाणवी ऋग्वेद १ ययुर्वेद २ सामवेद ३ अथर्ववेद ४ शिक्षा ५ कल्प ६ व्याकरण ७ छंद ८ ज्योतिष ९ निरुक्ति १० मीमांसा ११ आन्वीक्षिकी १२ धर्मशास्त्र १३ पुराण १४ तथाचोक्तंश्रीअभिधानचिन्तामणौ. “ पंडगीवेदाश्चत्वारोमीमांसान्वीक्षिकीतथाधर्मशासंपुराणञ्चविद्याएताश्चतुर्दश ॥१॥" वली विष्णुपुराणमां तो आयुर्वेद १ धनुर्वेद २ गांधर्व ३ अने अर्थशास्त्र ४ ए चार उपवेद सहित १८ विद्या कही छे. तद्यथा. . "अङ्गानिवेदाश्चत्वारोमीमांसान्यायविस्तरः ॥ धर्मशास्त्रं पुराणञ्चविद्याह्येताश्चतुर्दश ॥ १॥ आयुर्वेदोधनुर्वेदोगान्धर्वञ्चार्थशास्त्रकम् ॥ चतुर्मिरेतैःसंयुक्ताःस्युरष्टादशताःपुनः॥२॥" अत्र दृष्टान्त तरीके इन्द्रभूति, अग्निभूति, वायुभूति, वीगेरे चौद विद्यागुण जाण हता एम श्रीकल्पसुबोधिकामां गणधरवादव्याख्यावसरे कहेल छे. १ पूर्वोक्त शिक्षा वीगरे ६ अंग. २ तर्कविद्या. ३ सर्गश्चपतिसर्गश्च वंशोमन्वन्तराणिच ॥ वंशानुवंशचरितंपुराणपश्चलक्षणम् ॥ १ ॥ ४ वैद्यकशास्त्रम् ५ संगीतशास्त्रम् ६ नीतिशास्त्रम्.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy