________________
( १०६ ) श्रीप्रश्नोत्तरप्रदीपे.
: यदुक्तंश्रीअभिधानचिन्तामणौ. " वृषोगजोश्वःप्लवगःक्रौञ्चोब्जंस्वस्तिकःशशी ॥ मकरःश्रीवत्सःखङ्गीमहिषःशूकरस्तथा ॥१॥ श्येनोवज्रमृग छागोनंद्यावतॊघटोपिच ॥ कूर्मोनीलोत्पलंशंखःफणीसिंहोर्हताध्वजाः ॥२॥"
उक्त चोविश लंछन जाणवाथी चोवीश प्रभुजीनी प्रतिमा
ओने ओलखी शकायछे अत्र ए रहस्यार्थ छे. ८० प्रश्न-श्रीऋषभादि चोवीश जिनना वर्ण कहो ? उत्तर-श्रीपद्मप्रभ, वासुपूज्य, ए वे तीर्थङ्कर रक्तवर्णा. श्रीचन्द्रप्रभ,
सुविधिनाथ, ए बे तीर्थङ्कर उज्वलवर्णा. श्रीमुनिसुव्रत, नेमिनाथ, ए वे तीर्थङ्कर कृष्णवर्णा. श्रीमल्लिनाथ, पार्थनाथ, ए वे तीर्थङ्कर नीलवर्णा. अने ते सीवायना १६ तीर्थङ्कर काञ्चनवर्णा (पीतवर्णा) जाणवा.
___ यदुक्तंश्रीअभिधानचिन्तामणौ. “रक्तौचपद्मप्रभवासुपूज्यौशुक्लौचचन्द्रप्रभपुष्पदन्तौ ॥ कृष्णौपुनर्नेमिमुनीविनीलौश्रीमल्लिपाश्चीकनकत्विषोन्य।१।" ८१ प्रश्न-श्रीऋषभादि चोवीश जिन कया कुळमां उत्पन्न थया ? उत्तर-बावीश तीर्थङ्कर श्रीइक्ष्वाकु कुळमां उत्पन्न थया. अने श्री
मुनिसुव्रत, नेमिनाथ, ए बे तीर्थङ्कर हरिवंशकुळमां उ
त्पन्न थया. १ नेमिमुनिसुव्रतौ.