________________
( १०४ ) श्रीप्रश्नोत्तरप्रदीपे.
वली श्रीयोगशास्त्रवृत्तिमा तेमज श्रीअजितनाथचरित्रमांतो रत्नप्रभा पृथ्वी उपरना जे सोयोजनछे तेना उपरथी तेमज नीचेथी दशदश योजन मुकीने एशी योजन मध्ये अण० पण० आदि आठनि० वसेछे एम कांछे. ... यदुक्तंश्रीयोगशास्त्रवृत्तौ.
" रत्नप्रभायामेवप्रथमशतकस्याधउपरिचदशदशयोजनानिमुक्त्वामध्येशीतीयोजनेषुअणपन्नीयपणपनीय० इति
यदुक्तंश्रीअजितनाथचरित्रे " रत्नप्रभायाःप्रथमेयोजनानांशतेतथा ॥ योजनानिपरित्यज्यदशाधोदशचोपरि ॥ १॥ संत्यशीतौयोजनेषुव्यन्तराष्टनिकायकाः॥ तत्राप्रज्ञप्तिकःपञ्चप्रज्ञप्तिर्रुषिवादितः॥२॥इत्यादि"
अत्रापितत्त्वंतत्त्वविदोजानन्ति ७७ प्रश्न-एकावतारी देवोने छ मास आयुष्य वाकी रहे छते च्यवन
चिन्हो उपजे? उत्तर-ना, न उपजे. किन्तु उलटो सातोदय जाणवो. जूओ
श्रीपरिशिष्टपर्वणिग्रन्थमां तथा श्रीसूयगडांगसूत्रवृत्तिमा | लख्युं छे.
तथाहिश्रीहेमचन्द्राचार्यविरचितश्रीपरिशिष्टपर्वणिग्रन्थे.
“ रोजनेकावताराणामन्तकालेपिनाकिनाम् ॥ १ श्रेणिकनृपंप्रति श्रीवीरवाक्यमिति.