SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ( १०४ ) श्रीप्रश्नोत्तरप्रदीपे. वली श्रीयोगशास्त्रवृत्तिमा तेमज श्रीअजितनाथचरित्रमांतो रत्नप्रभा पृथ्वी उपरना जे सोयोजनछे तेना उपरथी तेमज नीचेथी दशदश योजन मुकीने एशी योजन मध्ये अण० पण० आदि आठनि० वसेछे एम कांछे. ... यदुक्तंश्रीयोगशास्त्रवृत्तौ. " रत्नप्रभायामेवप्रथमशतकस्याधउपरिचदशदशयोजनानिमुक्त्वामध्येशीतीयोजनेषुअणपन्नीयपणपनीय० इति यदुक्तंश्रीअजितनाथचरित्रे " रत्नप्रभायाःप्रथमेयोजनानांशतेतथा ॥ योजनानिपरित्यज्यदशाधोदशचोपरि ॥ १॥ संत्यशीतौयोजनेषुव्यन्तराष्टनिकायकाः॥ तत्राप्रज्ञप्तिकःपञ्चप्रज्ञप्तिर्रुषिवादितः॥२॥इत्यादि" अत्रापितत्त्वंतत्त्वविदोजानन्ति ७७ प्रश्न-एकावतारी देवोने छ मास आयुष्य वाकी रहे छते च्यवन चिन्हो उपजे? उत्तर-ना, न उपजे. किन्तु उलटो सातोदय जाणवो. जूओ श्रीपरिशिष्टपर्वणिग्रन्थमां तथा श्रीसूयगडांगसूत्रवृत्तिमा | लख्युं छे. तथाहिश्रीहेमचन्द्राचार्यविरचितश्रीपरिशिष्टपर्वणिग्रन्थे. “ रोजनेकावताराणामन्तकालेपिनाकिनाम् ॥ १ श्रेणिकनृपंप्रति श्रीवीरवाक्यमिति.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy