________________
तृतीयःभकाशः (१०१) ७१ प्रश्न-देवताओने पांच पर्याप्ति कही तेनुंशुं कारण ? उत्तर-भाषापर्याप्ति अने मनःपर्याप्तिना समाप्तिकालान्तरने पाये
शेषपर्याप्तिना समाप्तिकालान्तरनी अपेक्षाये अल्पपणुं छे तेथी ए बे पर्याप्तिने एकपणे गणी छे ते कारणयी देवताओने पांच पर्याप्ति कहीछे. एम श्रीराजमश्नीय (रायप्पसेणीय ) मूत्रत्तिमा आचार्यश्रीमलयगिरिजी महाराज फरमावेछे.
तद्यथा. " इहभाषामनःपर्याप्तयोःसमाप्तिकालान्तरस्यप्रायः शेषपर्याप्तिकालान्तरापेक्षयास्तोकत्वादेकत्वेनविवक्षणमितिपंचविहाएपज्जत्तिएपज्जत्तिभावंगच्छइइत्युक्तमिति " ७२ प्रश्न-स्वर्गमा वनखण्ड वृक्ष पुष्प फलादिक जे कडुंछे ते पृथ्वी
परिणामरूपे के वनस्पतिपरिणामरूपे समजबुं ? उत्तर-बन्ने परिणामरूपे समजवु. ७३ प्रश्न-स्वर्गमा पुष्करणी (वाव) वीगेरे स्थलेमच्छादिक, जे, कवाळे,
ते जीवपरिणामरूपे छे, के ते आकारमात्रघरनाराओ छे ? उत्तर-पृथ्वीपरिणामरूपे आकारमात्रघरनाराओछे एम समजा.
यछे शामाटे के देवलोकनी वावडीओमां मच्छादि जल चरजीवो कह्या नथी.
यतः
" सुरलोअवाविमझ्झेमच्छाइनथिजलयराजीवा " इतिवचनात्.