SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सृतीयःप्रकाशः (८५) न्तेनशेषासुदिक्षुतथास्वाभाव्यात्तचतथास्वाभाव्यंपूर्वाचापैरेवंयुक्तिभिरुपातेतद्यथाकृष्णपाक्षिकादीर्घतरसंसार-- भाजिनउच्यन्तेदीर्घतरसंसारभाजिनश्चबहुपापोदयाद्भव-- न्तिबहुपापोदयाश्चक्रूरकर्माणःक्रूरकर्माणश्चप्रायस्तथास्वा. भावात्तद्भवसिद्धिकाअपिदक्षिणस्यांदिशिसमुत्पद्यन्तेनशेषासुदिक्षुयतःउक्तंपायमिहकूरकम्माभवसिद्धियाविदाहिण ल्लेसुनेरइयतिरियमणुयासुराइठाणेमुगच्छंति ॥१॥" २८ प्रश्न-मुनिमहाराजो कइ दिशा सन्मुख रही आवश्यक क्रिया करे? उत्तर-पूर्वदिशा अथवा उत्तरदिशा सन्मुख रही प्रतिक्रमण करे. यतःप्रोक्तम्. “पुवाभिमुहाउत्तराभिमुहाआवस्सयंपकुवंति" इति साधुदिनकृत्येतथैवश्रीस्थानाङ्गदितीयस्थानेपि २९ प्रश्न-मुनिमहाराजोए केडे कंदोरोबांधवो कया शास्त्रमा कहेलो छ ? उत्तर-श्रीआवश्यकवृत्ति, धर्मरत्नप्रकरणत्ति, श्रीउत्तराध्यय नवृत्ति, वीगेरेमां कहूंछे के श्रीआर्यरक्षितमूरिए, साधु थएला एवा पोताना पिताश्रीने कंदोरो बांध्यो छे ते आचरणाए करी हालमां पण मुनिमहाराजो केडे कंदोरो बांधे छे एवो वृद्धवाद छे. ३० प्रश्न-साधुओने भिक्षार्थे शय्यातरने घरे जवू कल्पे के केम ? उत्तर-उत्सर्गमार्गआश्रि न कल्पे परन्तु “दुविहे गेलन्नंमी०" ए गाथामां कहेल तथाविध कारणोनो सद्भाव छतां कल्पे ? ३१ प्रश्न-केटला कोशथी आणेलो अशनादिक आहार साधुओने कल्पे ? उत्तर-बे कोशमध्येथी आणेलो अशनादिक आहार साधुओने क ल्पे, पण बे कोशउपरांतथी आणेलो न कल्पे. कारण के ते मार्गातीत थवाथी अकल्पनीय छे,
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy