________________
(८०) श्रीप्रश्नोत्तरपदीपे. १७ प्रश्न-कोइ अभव्यजीव स्वर्गादि सुखनी इच्छावडे द्रव्यचारित्रने __.. पामीने भणेतो केटलं श्रुतपामे ? उत्तर--श्रीविशेषावश्यकसूत्रवृत्तिमां अज्ञानरूपे अगीयार अंग कह्यां... छे वळी खरतरगच्छीयश्रीक्षमाकल्याणकृतप्रश्नोत्तरसार्द्धश
तकमां अङ्गारमर्दकाचार्यादिने पूर्वधरलब्धिविना सूत्रपाठ मात्र नवपूर्वान्तश्रुतकहेलुंछे. वळी कोइ ग्रन्थमां अभव्यजीवो पूर्वधरलब्धिविना पण भिन्नदशपुर्वान्तश्रुतने पामेछे. एमपण
कहेलुछे. तत्त्वनीवात केवळी जाणे. १८ प्रश्न-अभव्यजीवो श्रीसिद्धाचलतीर्थनी स्पर्शना न करे एवा अक्षरो
क्यांइछे ? उत्तर--हा, श्रीधनेश्वरसूरिविरचितश्रीशत्रुञ्जयमाहात्म्यमां छे.
तद्यथा. “ अभव्या पापिनोजीवानामुंपश्यन्तिपर्वतम् ॥ लभ्यतेचापिराज्यादिनेदंतीर्थहिलभ्यते ॥१॥"
परन्तु द्रव्यथी के भावथी स्पर्शना न करे. ए वात जे स
मजवानीछे, ते बहुश्रुतने हाथ छे. १९ प्रश्न-श्रीजिनभगवाननी देशना अभव्योने तत्त्व जणावनारी केम
नथी थती ? उत्तर--अभव्योने विषे श्रीजिनभगवाननी ते देशना जीवादिक नव
तत्त्वोने जणावनारी जे नथीथती, तेमांते अभव्योज दुर्गुणपणुं छे, पण तेमां भगवाननो कंइ दोषनथी दृष्टान्ततरीके सूर्यनो उदयथए छते प्रकृतिथीज दुष्टकर्मोवाला