________________
द्वितीयः प्रकाशः
( ७३ )
७१ प्रश्न+इरियावहिपडिकमीने चैत्यवन्दना थाय के केम ? उत्तर——-जे उत्कृष्टचैत्यवन्दनाछे, ते इरियावहिपडिकमीने थाय अने जे जघन्य, मध्यम चैत्यवन्दना छे, ते इरियावहिपडिकम्या विनापण थाय.
यदुक्तंश्रीप्रवचनसारोद्धावृत्तौ .
“उत्कृष्टाचैत्यवन्दनैर्यापथिकीप्रतिक्रमणपूर्विकैवभवतिजघन्यमध्यमेतुचैत्यवन्दनेऐर्यापथिकीप्रतिक्रमणमन्त
रेणापिभवतः
इति श्रीमतपागच्छेनेक गुरुगुणगणालङ्कृतपण्डितश्रीमद्रूपविजयगणिवर्य्यशिष्यपण्डितश्रीकीर्त्तिविजयगणिशिष्यपण्डितश्रीकस्तूरविजयगणिशिष्यपण्डितश्रीमणिविजयगणिशिष्यपं० श्री
शुभ विजयगणिशिष्यमु० श्रीलक्ष्मीविजयेनविर चितेश्रीप्रश्नोत्तरप्रदीपेद्वितीयः प्रकाशः
""