SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३३० सोमसेनभट्टारकविरचित उक्त विधिके अनन्तर शिलाके ऊपर स्थापित किये हुए अक्षतके पुंजोंको वर अपने हाथ से कन्याका दाहिना अंगुष्ठ पकड़कर स्पर्शन करावे । और 'ॐ सज्जातये स्वाहा' इत्यादि मंत्र पढ़े | यह सप्त परमस्थानों को कन्याके अंगूठे से स्पर्शन करने का मंत्र है ॥ ६ ॥ ततः पश्चात्पूर्णाहुतिं अन्ते पुण्याहं निगद्य प्रदक्षिणां कारयेत् । शांतिधारा पुष्पाञ्जलिप्रणामौ भक्त्या क्षमापना आशिषो भस्मप्रदानम् । तद्यथा ॐ भगवतां महापुरुषाणां तीर्थंकराणां तद्देशानां गणधराणां शेषकेवलिनां पाश्चात्यकेवलिनां भवनवासिनामिद्रा व्यन्तरज्योतिष्का इन्द्राः कल्पाधिपा इन्द्राः सम्भूय सर्वेऽप्यागता अग्निकुंडके चतुरस्रत्रिकोणवर्तुलके वा अग्नीन्द्रस्य मौलेरुद्घृतं दिव्यमग्निं तंत्र प्रणीतेन्द्रादीनां तेषां गार्हपत्याहवनीयौ दक्षिणाग्निरिति नामानि त्रिधा विकल्प्य हि श्रीखण्डदेवदार्वाद्यैस्तरां प्रज्वाल्य तानर्हदादिमूर्तीन् रत्नत्रयरूपान्विचिंत्योत्सवेन महता सम्पूज्य प्रदक्षिणीकृत्य ततो दिव्यं भस्मादाय ललाटे दोः कण्ठे हृदये समालभ्य प्रमोदेरन् तद्वदिदानीं तानग्रीन हुत्वा दिव्यैर्द्रव्यैस्तस्मात्पुण्यं भस्म समाहृतमनयोर्दम्पत्यो ( एताभ्यां दम्पतीभ्यां ) भव्येभ्यः सर्वेभ्यो दीयते ततः श्रेयो विधेयात् । कल्याणं क्रियात् । सर्वाण्यपि भद्राणि प्रदेयात् । सद्धर्मश्रीबलायुरारोग्यैश्वर्याभिदृद्धिरस्तु । भस्मप्रदानमन्त्रोऽयम् । सप्तपदीके अनंतर उपाध्याय पूर्णाहुति देवे । अन्तमें पुण्याहवाचन पढ़े और वर-वधूको अभिकी प्रदक्षिणा करावे । तथा शान्तिधारा, पुष्पांजलि, प्रणाम, क्षमापना आशीर्वाद, भस्मप्रदान आदि क्रियाएं करें । “ ॐ भगवतां महापुरुषाणां तीर्थकराणां " इत्यादि मंत्र पढ़कर कुंडमेंसे भस्म लेकर दंपति को और उपस्थित सब सज्जनों को देवे । यह भस्म प्रदान करनेका मंत्र है । आशीर्वाद । मनोरथाः सन्तु मनोज्ञसम्पदः, सत्कीर्तयः सम्पति सम्भवन्तु वः । व्रजन्तु विघ्न निधनं बलिष्ठा, जिनेश्वर श्रीपदपूजनाद्वः ॥ १४१ ॥ शान्तिः शिरोधृताजिनेश्वरशासनानां, शान्तिर्निरन्तरतपोभरभावितानाम् । शान्तिः- कषायजयजृम्भितवैभवानां, शान्तिः स्वभावमहिमानमुपागतानाम् ॥ १४२ ॥ जीवन्तु संयमसुधारसपानतृप्ता, नन्दन्तु शुद्धसहजोदयसुप्रसन्नाः । सिद्ध्यन्तु सिद्धमुखसङ्गकृताभियोगा, - स्तीत्रास्तपन्तु जगतां त्रितये जिनाज्ञाः ॥ १४३॥ श्री शान्तिरस्तु शिवमस्तु जयोऽस्तु नित्य - मारोग्यमस्तु तव पुष्टिसमृद्धिरस्तु । कल्याणमस्त्वभिमुखस्य च दृद्धिरस्तु दीर्घायुरस्तु कुलगोत्रधनं सदास्तु ॥ १४४ ॥ इत्याशीदनमाचार्येण कार्यम् । इन श्लोकोंको पढ़कर गृहस्थाचार्य आशीर्वाद दे । इन आशीर्वादके श्लोकोंका भाव यह है कि, मनचाही मनोश संपत्ति तुम्हारे होवे । तुम्हारी सुकीर्ति जगतमें फैले । श्री जिनदेवके चरणकमलोंकी पूजाके प्रभावसे तुम्हारे बलवान् से बलवान् विघ्न नाशको प्राप्त होवें । जिनेश्वरदेवके शासनको धारण
SR No.023170
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen Bhattarak, Pannalal Soni
PublisherJain Sahitya Prasarak Karyalay
Publication Year1924
Total Pages440
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy