________________
३२८ .
सोमसेनभट्टारकविरचितनूतनौदुम्बरे पीठे धौतवस्त्रप्रसारिते। वामदक्षिणयोः प्रत्यक् प्राङ्मुखौ' तौ सुदमती ॥ १२९ ॥ . उपाध्यायस्ततः कुर्याद्धोमं सन्मन्त्रपूर्वकम् । महावाद्यनिनादेन मङ्गलाष्टकपाठतः ॥ १३० ॥ कन्याया दक्षिणं पाणिं सांगुष्ठं सव्यपाणिना। गृहीत्वा चाथ वामस्थां कृत्वाऽन्नाहुती नेत् ।। १३१ ॥ पुरस्ताद्वरवध्वोश्च स्थापनां कुरु पत्रिकी (?) ।
ततश्च होमकुण्डाग्रे सङ्कल्पः सूरिणोच्यते ॥ १३२ ॥ वधू और वरका वस्त्र बांधे-गठजोड़ा जोड़े। वे दोनों जलसे भरे दो कलश देखें । होमकुंउकी पश्चिम दिशामें नवीन उदंबर वृक्षकी लकडीका बैठनेके लिये एक पीठ-पट्टा बिछावे । उसपर धोया हुआ साफ वस्त्र बिछावे । उस पर आकर वधू और वर बैठे। बाई ओर वर और दाहिनी
ओर वधू बैठे। दोनों पूर्व दिशाकी तरफ मुख करें । अनन्तर उपाध्याय मंत्रोच्चारणपूर्वक होम करे । उस समय बाजे बजवावें और मंगलाष्टक पढ़ें । अनंतर भंगूठे सहित कन्याका दाहिना हाथ बायें हाथ से पकड़कर उसे बाई तरफ लेवे और अन्नकी आहूति देवे । अनन्तर वर वधूके आगे अंकुरपात्र (जिसमें अंकुरारोपण किया गया है) की स्थापना करे । अनंतर होमकुडके सामने उपाध्याय संकल्प पढ़े ॥ १२८-१३२ ॥
पूर्वोक्त विधिका क्रम । पुण्याहवाचनां पश्चात्पञ्चमण्डलपूजनम् । नवानां देवतानां च पूजनं च यथाविधि ॥ १३३॥ तथैवाघोरमन्त्रेण होमश्च समिधाहुतिम् । लाजाहुतिं वधृहस्तद्वयेन च वरेण च ॥ १३४ ॥ वरस्य वामपार्वे तु कन्याया उपवेशनम् । शिला स्थाप्या तयोरग्रे मण्डले कोष्टसंयुता ॥ १३५ ॥ शिलाग्रे स्थापिताः सप्त पुजा अक्षतसम्भवाः । एतेषां पुरतोऽत्यर्थ दम्पत्योः स्थापनं मतम् ॥ १३६ ॥ ततो दक्षिणपादस्य योऽगुष्ठो यावरञ्जितः। गृहीतव्यो वरेणैव सप्तकृत्वो मुहुर्मुदा ॥१३७॥ स्थानानां परमाणां च सप्तानां गुणवत्तया। ..
सङ्कल्पेन क्रमेणैव स्पष्टव्याः सप्तपुञ्जकाः॥ १३८॥ १ श्लोकमें ' प्रत्यक्प्राङ्मुखौ ' पाठ है, जिसका अर्थ पश्चिम दिशा और पूर्व दिशाको ओर मुख करे, होता है।