________________
- त्रैवर्णिकाचार ।
२११
स्नात्वा जलेन वा शीर्ष हस्तौ संशोध्य मृत्स्नया।
परिधाय पटं धौतं प्रविशेस्त्रीमहानसे ॥ २७॥ जलसे स्नानकर, मस्तक और हाथोंको मिट्टीसे धोकर और धुली हुई धोती पहनकर स्त्रियाँ रसोई-घरमें जावें ॥ २७ ॥
चुल्ल्यां संशोध्य जीवादीन् पूर्वभस्म परित्यजेत् । निर्जन्तूनि सुशुष्काणि चेन्धनानि समानयेत् ॥ २८ ॥ अग्निं सन्धुक्षयेच्चुल्ल्यां प्रक्षाल्य थालिकास्ततः। स्वयं पाकविधिः कार्यो नानारससमन्वितः ॥ २९ ॥ घृतपकं पयःपाकं सूपोदनं सशर्करम् ।
आपूपव्यञ्जनान्येव भाग्यस्येद्धं फलं विदुः॥३०॥ वहां पर जीव-जन्तुओंको देखकर पहलेकी राखको निकालकर चूल्हेको साफ करे। फिर जीव-जन्तु रहित सूका ईधन जलानेको लावे और चूल्हमें आग सुलगाये । इसके बाद सब बर्तनोंको धोकर स्वयं अनेक प्रकारका रसीला भोजन बनाबे । घीमें तली हुई पूरी आदि; दूधमें पकी हुई खीर वगैरह; दाल-भात, शक्करका हलुआ, लड्डू, पेड़े, बरफी आदि; पूवे (गुलगुले ), नमकीन सेव, अँजिए आदि अपनी शक्तिके अनुसार बनाबे । इस तरहकी उत्तम उत्तम चीजोंका प्राप्त होना भाग्यका फल है ॥ २८-३०॥
आदौ सन्तर्प्य सत्पात्रं भर्तारं च सुतादिकम् ।
गृहदेवाँश्च सन्तप्ये ततः स्याद्भोजनं स्त्रियः ॥३१॥ स्त्रियाँ प्रथम सत्पात्रोंको आहार देकर बादमें पति-पुत्रोंको भोजन जिमा कर तथा गृह-देवतोंका सत्कार करनेके पश्चात् आप भोजन करे ॥ ३१॥
इत्येवं पञ्च कर्माणि कथितानि सुयोषिताम् ।
नराणां कर्म षष्ठं तु व्यापारः कथ्यतेऽधुना ॥ ३२॥ इस तरह गृहस्थ स्त्रियोंके पाँच कर्तव्योंका कथन किया । अब पुरुषोंके कर्तव्योंका कथन करते हैं ॥ ३२॥
पुरुषोंके कर्तव्य । प्राह्मणः सरितं गत्वा वस्त्रं प्रक्षालयेत्ततः। दर्भादि समिधो नीत्वा गृहे संस्थापयेत्ततः ॥ ३३॥ . सदनं यजमानस्य गत्वा धर्मोपदेशनाम् । तिथिवारं च नक्षत्रं कथयेद्ग्रहशुद्धये ॥ ३४ ॥