________________
सोमसेनभट्टारकविरचित
खाय नमः । ॐ नीरजसे नमः । ॐ निर्मलाय नमः । ॐ अच्छेद्याय नमः । ॐ अभेद्याय नमः । ॐ अजराय नमः । ॐ अपराय नमः । ॐ अप्रमेयाय नमः । ॐ अगर्भवासाय नमः । ॐ अक्षोभ्याय नमः । ॐ अविलीनाय नमः । ॐ परमथनाय नमः । ॐ परमकाष्ठयोगरूपाय नमः । ॐ लोकाग्रनिवासिने नमः । ॐ परमासिद्धेभ्यो नमः । ॐ अर्हत्सिद्धेभ्यो नमः । ॐ केवलिसिद्धेभ्यो नमः । ॐ अन्तकृत्सिद्धेभ्यो नमः ॐ परंपरसिद्धभ्यो नमः । ॐ अनादिपरमसिद्धेभ्यो नमः । ॐ अनाद्यनुपमसिद्धेभ्यो नमः । ॐ सम्यग्दृष्टे आसन्नभव्य निर्वाणपूजार्ह अग्नीन्द्राय स्वाहा ॥सेवाफलं षट्परमस्थानं भवतु । अपमृत्युनाशनं भवतु ॥ पीठिकामन्त्राः ॥ पीठिकामन्त्रैरेतैः पत्रिंशद्भेदभिन्नैः प्रतिमन्त्रं त्रिवारमुच्चारितैः शाल्यनक्षीरघृतभक्ष्यपायसशर्करारम्भाफलर्मिलितैरन्नाहुतीः स्रुचा जुहुयात् ॥ १०८ ॥
पुनराज्याहुतितर्पणपर्युक्षणानि ॥ ५५ ॥ . “ॐ सत्यजाताय नमः ॥ इत्यादि छत्तीस मंत्र पीठिका मंत्रोंका हरएकका तीन तीन वार उच्चारण करें प्रत्येकके अंन्तमें, शाली, अन्न, दूध, घी, दूसरे खानेके पदार्थ, खोवा, शक्कर और केले इन सबको मिलाकर सूचीके द्वारा अन्नाहूत देवे । यह भी १०८ वार हो जाती है इसके बाद फिर छह घृताहूति पांचतर्पण और एक पर्युक्षण करे ॥ ५५ ॥
॥अथ पूर्णाहुतिः ॥ ॐ तिथिदेवाः पञ्चदशधा प्रसीदन्तु । नवग्रहदेवाः प्रत्यवायहरा भवन्तु । भावनादयो द्वात्रिंशद्देवा इन्द्राः प्रमोदन्तु । इन्द्रादयो विश्वे दिक्पालाः पालयन्तु । अनीन्द्रमौल्युद्भवाऽप्यनिदेवता प्रसन्ना भवतु । शेषाः सर्वेऽपि देवा एते राजानं विराजयन्तु । दातारं तर्पयन्तु । संघ श्लाघयन्तु । वृष्टिं वर्षयन्तु । विघ्नं विघातयन्तु । मारी निवारयन्तु । ॐ ही नमोऽर्हते भगवते पूर्णज्वलितज्ञानाय सम्पूर्णफलार्ध्या पूर्णाहुतिं विदध्महे ॥ इति पूर्णाहुतिः ॥५६ ॥
“ॐ तिथिदेवाः ॥ इत्यादि मंत्रोंके द्वारा पूर्णाहूति देवे । पूर्णाहूतिमें फल और पूजाका द्रव्य होना चाहिए। पूर्माहूतिके मंत्र पूर्ण हों वहां तक बराबर एक सरीखी घीकी धार छोड़ता रहे ॥५६॥