________________
त्रैवर्णिकाचार।
wwwwwwwwwwwwwww
यक्षार्चममंत्रअथ वज्राग्रस्थापितचतुर्विशतियक्षाः । ॐ ही गोमुखमहायक्षत्रिमुखयक्षेश्वरतुम्बरुपुष्पाक्षमातङ्गस्यामजितब्रम्हेश्वरकुमारचतुमुखपातालकिनरमरुडगन्धर्वखगेन्द्रकुबेरवरुणभृकुटिगामेदधरणमातङ्गाः सर्वेऽप्यायु धवाहनयुवति सहिता आयातायात इदमर्थ्य मन्धमिलादि गृह्णीत गृह्णीत स्वाहा ॥ यक्षाचेनम् ॥ ७० ॥
बत्तीस पत्तोंके चारों ओर बताये हुए चौवीस बनानोपर स्थापित चोवीस यक्षोंकी “ओं ह्रीं गोमुख " इत्यादि पढ़कर पूजा करै ॥७॥
दिक्पाल व नवग्रहअथ दिक्पालः । ॐ इन्द्रामियमनैर्ऋत्यवरुणपवनकुबेरेशानधरणसोमाः सर्वेप्यायुधवाहनयुवतिसहिता आयातायात इदमध्येमित्यादि । - दिक्पालार्चनम् ॥ ७१॥ “ ओं इंद्राग्नि " इत्यादि पढ़कर दिक्पालोंकी पूजा करै ॥ ७१ ॥ अथ ग्रहाः । ॐ आदित्यसोममंगलबुधबृहस्पतिशुक्रशनिराहुकेतवः सर्वेऽप्यायुधवाहनवधूचिन्हसपरिवारा आयातायात इदमध्ये स्वाहा ॥ इति नवग्रहपूजा ॥ ७२ ॥ “ओं आदित्यसोम " इत्यादि पढ़कर नवग्रहोंकी पूजा करै ॥७२॥
अनावृतपूजा। ॐ हीं औं क्रौं है अनावृत आगच्छागच्छ अनावृताय स्वाहा ॥ इत्यनावृतपूजा ॥७३॥ _..“ओं हाँ औं " इत्यादि पढ़कर अनावृत देवकी पूजा करै ॥ ७३ ॥ एवं महामन्त्रं समाराध्य मूलविद्यामष्टशतवारान् जपेत् ।। इति देवताराधनविधिः ॥ ७४ ॥
इस तरह महा यंत्रकी पूजा कर मूल मनको एकसौ आठ बार जपें ॥ ७४॥