________________
त्रैवर्णिकाचार |
१२७
ॐ ह्रीं मेघकुमाराय " इत्यादि मंत्र पढ़ कर दर्भके पूलेको जलमें भिजोकर जमीनको सींचे ॥ १२॥ ॐ ही अर्ह अग्निकुमाराय भूमिं ज्वालय ज्वालय अंहं सं वं ठं यं क्षः फट् स्वाहा ॥ ज्वलदर्भपूलानलेन भूमिज्वालनम् ॥ १३ ॥
___“ओं ह्रीँ अर्ह अग्निकुमाराय" इत्यादि मंत्र पढ़ कर जलते हुए दर्भ पूलेकी आगसे भूमि जलावे ॥१३॥
नागसंतर्पणःॐ ही कौँ वौषट् पष्ठिसहस्रसंख्येभ्यो नागेभ्योऽमृताञ्जलिं प्रसिञ्चामि स्वाहा ॥ ऐशान्यां दिशि जलाञ्जलिम् ॥ १४ ॥ ___“ओं ह्रीं क्रौं" इत्यादि मंत्र पढकर नागकुमारोंको ईशान दिशामें जलांजलि देवे ॥ १४ ॥
क्षेत्रपालार्चनॐ ही कौ अवस्थक्षेत्रपाल आगच्छागच्छ संवौषट् इदमय॑मित्यादि पूर्ववत् ।१५।
“ओं ह्रीं क्रौं अत्रस्थ क्षेत्रपाल ! आगच्छ आगच्छ इद मयं पायं गन्धं दीपं धूपं चरुं बलिं स्वास्तिकं अक्षतं यज्ञ भागं यजा महे प्रतिगृह्यतां प्रतिगृह्यतां प्रतिगृह्यन्ताभिति स्वाहा” यह मंत्र पढकर क्षेत्रपालको अर्घा चढ़ावे ॥ १५॥
भूम्यर्चनॐ नीरजसे नमः । ॐ दर्पमथनाय नमः । ॐ शीलगन्धाय नमः । ॐ अक्षताय नमः । ॐ विमलाय नमः । ॐ परमसिद्धाय नमः । ॐ ज्ञानोद्योताय नमः । ॐ श्रुतधूपाय नमः । ॐ अभीष्टफलदाय नमः॥जलैर्गन्धदर्भादिभिश्च भूम्यर्चनम् ।१६। "ओं नीरजसे नमः ” इत्यादि मंत्र पढ़ कर जल गन्ध दर्भ आदिसे भूमिकी पूजा करे ॥१६॥
- मन्त्रीद्धारकर्णिकामध्येऽर्हदादयोष्टौ । ततोऽष्टदले जयाद्यष्टौ । ततः षोडशदलेषु षोडशविद्यादेवताः । चतुर्विंशतिदलेषु चतुर्विंशतियक्षीदेवताः । ततो द्वात्रिंशद्दलेषु शक्राः । ततो वज्राग्रे चतुर्विंशतियक्षदेवताः । ततो दिक्पाला दश । ततो नवग्रहाः । ततोऽनावृतयक्षाः । एवं यन्त्रोद्धारः ॥ १७ ॥