________________
७८
सोमसेनभेट्टारकविरचित
ॐ ही अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावयं सं सं क्लीं क्लीं ब्लूं ब्लूं द्राँ द्राँ द्रीँ द्रीं द्रावय द्रावय हं झं क्ष्वीं हंसः असि आउ सा मार्जनं शिर ऊपरि सेचनं करोमि स्वाहा । मार्जनान्ते शिरः परिषेचनम् ।
“ ॐ ह्रीं अमृते ” इत्यादि मंत्र पढ़कर मार्जनके पश्चात् सिरपर पानीके छींटे छोड़े । ॐ ही लॉं वः पः की वी हं सः चुलकोदकधारणं करोमि स्वाहा । ततः सव्यचुलकेनोदकमुद्धृत्य -
"
“ ॐ ह्रीं लाँ ” इत्यादि मंत्र पढ़कर दाहिने हाथके चुल्लूमें जल ले ।
ॐ ही अर्हत्सिद्धाचार्योपाध्यायसर्वसाधवो मम दुष्कृतनिष्कृतं अन्तःशुद्धिं कुर्वन्तु । हँ झं इवीं क्ष्वीं चुलकामृतं पिबामि स्वाहा । जलपानं कृत्वाऽऽचम्य-
पश्चात् यह मंत्र पढ़कर, उस चुल्लूके जलको पीकर आचमन करे ।
ॐ ह्रां ह्रीं हूँ ह्रीँ प्हः नमोऽर्हते भगवते श्रीमते पद्ममहापद्मतिगंछकेसरिमहापुण्डरीकपुण्डरीकगङ्गासिन्ध्वादिनदनद्याद्युदकेन कनकघटपरिपूरितेन वररत्नगन्धपुष्पाक्षताद्यैरभ्यर्चितामोदितेन जगद्वन्द्यार्हत्परमेश्वराभिषवपवित्रीकृतेन मार्जनं करोमि स्वाहा । इति जलं संस्पृष्ट्वाऽभिमन्त्र्य --
इस तरह यह मंत्र पढ़कर जलका स्पर्श कर उसे मंत्रित करे ।
ॐ नमोऽर्हते भगवते श्रीमते प्रक्षीणाशेषदोषाय दिव्यतेजोमूर्तये नमः श्री शान्तिनाथाय शान्तिकराय सर्वविघ्नप्रणाशनाय सर्वरोगापमृत्युविनाशनाय सर्वपरकृतक्षुद्रोपद्रवविनाशनाय सर्वक्षामडामरविनाशनाय ॐ हां हीं हूं हौं न्हः असि आ उसा नमः द्रौं द्रौं वंशं मंहं सं इवीं वीं क्ष्वीं हंसः असि आउ सा मम सर्वशान्ति कुरु कुरु स्वाहा ।