________________
સ્વાધ્યાયનું પ્રથમ ફળ છે. આ વાત પૂર્વના આલાપકમાં કહી. હવે, દ્વિતીય ફળ તરીકે સમ્યફ ઉપાયની સિદ્ધિનું વર્ણન કરે છે. * मूलम् ।
तहा आसगलिज्जंति परिपोसिज्जंति निम्मविज्जंति सुहकम्माणुबंधा । साणुबंधं च सुहकम्म पगि पगिट्ठभावज्जियं नियमफलयं सुप्पउत्ते विय महागए सुहफले सिया, सुहपवत्तगे सिया, परमसुहसाहगे सिया । अओ अप्पडिबंधमेयं असुहभावनिरोहेणं सुहभावबीयं ति सुप्पणिहाणं सम्मं पढियव्वं सोयव्वं अणुप्पेहियव्वंति । * अवचूरिः ।
तथा आसकली क्रियन्ते आक्षिप्यन्त इत्यर्थः, परिपोष्यन्ते भावोपचयेन, निर्माप्यन्ते परिसमाप्तिं नीयते शुभकर्मानुबन्धाः । ततः सानुबन्धं च शुभकर्म प्रकृष्टं प्रकृष्टभावार्जितं नियमफलदम्। सुप्रयुक्त इव महागदः । एकान्तः कल्याणः । शुभफलं स्यादनन्तरोदितं कर्म तथा शुभ प्रवर्तकं स्यात् पारम्पर्येण यत एवमतो ऽ प्रतिबन्धमेतदनिदानमित्यर्थः ।
अशुभभावनिरोधेन शुभभावबीजमिति कृत्वा एतत्सूत्रं सुप्रणिधानं सम्यक् प्रशान्त [मति ]ना पठितव्यम् ।
47
प्रथमं पापप्रतीघात-गुणबीजाधानसूत्रम् ।