SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ • योथी भावना : आराहगे सिया । भारी मात्मा विश्वन। स४५ ®वो प्रत्ये તેમને પ્રાયોગ્ય ઔચિત્યના પાલન દ્વારા માર્ગનો આરાધક બનો ! સુકૃત અનુમોદનાનો અધિકાર અહીં પૂર્ણ થઈ રહ્યો છે ત્યારે તેનો ઉપસંહાર કરતાં કહે છે કે, આમ, આત્મા માટે હિતકારી એવા ઉપરોક્ત સુકૃતોને હું ઇચ્છું છું, ઇચ્છું છું, ઇચ્છું છું. * अवतरणिका । सूत्रपाठे फलमाह - * मूलम् । एवमेयं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवंति परिहायंति खिज्जंति असुहकम्माणुबंधा निरणुबंधे वासुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्धे विय विसे अप्पफले सिया, सुहावणिज्जे सिया, अपुणभावे सिया । * अवचूरिः । ___ एवमेतत् सूत्रं सम्यक् पठतः संवेगसारं तथा श्रुण्वतोऽन्यसमीपात्, अनुप्रेक्षमाणस्याऽर्थानुस्मरणद्वारेण । श्लथीभवन्ति मन्दविपाकतया, परिहीयन्ते पुद्गलापसरणेन, क्षीयन्ते निमूलत एवाऽशुभकर्मानुबन्धाः । सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy